________________
श्रीआचागंग मूत्र
चूर्णिः ॥१६९।।
MPARRIAL
खोडी वा, सेयचंदणं हरिचन्दणं भण्णति, सव्वं चेतं समासतो चेतणं अचेतणं च, अहवा परिग्गहो चउनिहो, तंजहा-दबओ ।। परिग्रहक्षेत्रओ कालओ भावओ, एतेसु चेव छसु जीवनिकाएसु, अहवा अप्पबहुमुल्लचित्तमंतमचित्तेसु मुच्छणा परिग्गहवंतो भवंति, जह) वर्जनादि व अविरतो विरतो वा दव्यायाणादी परिगेण्हंतो परिग्गहवां भवति तहा सेसेसुवि वतेसु एगदेसावराधा सव्वावराधी भवति, अणिवारितअस्सवातो, आह-जइ अप्पबहुअणुथूलचेयणाचेयणदवआदाणातो परिग्गहो भवति तेण जे इमे सरीरमत्तपरीग्गहा पाणिपुडभोइणो ते णाम अपरिग्गहा, तंजहा-उहुंडगबोडियासरखमादि, तेसिं अप्पादिपरिग्गहवियप्पा णस्थि, तं च अपरिग्गहंदटुं सेसाणिवि वयाणि तेसिं भविस्संति, वयित्ते य संजमो, ततो मोक्खो, तं च ण भवति, जम्हा 'एतदेवेगेसिं' महन्मयं भवति जे बोडिया आउकाइयरसगाति बहेति तेसिं तदेव सरीरं महन्मयं भवति, जेविय आउकायउदेसियादि परिगिण्हंति जाब निज्झाइणो तेवि अपडिलेहियं भुंजंति, अपडिलेहिए य ठाणादीणि करेंति, अहवा जाणणा पच्चक्खाणपरिग्णा य णस्थि, तेसिं दुविहाए परिप्रणाए अपरिग्णयाणं मिच्छादसणा अचरित्ताओ य 'एतदेव एगेसिं' एतदेव शरीरं केसिंचि अविरतागं विरतवादीणं मुच्छापरिग्गहो महंतो कम्मबंधो य दुर्गतिगमणाय भवति, किंच-जति ताव सरीरमित्तपरिग्गहाओ मम हत्थो मम पादो मम शरीरंति | महन्मयं भवति, किं पुण जे पासंडिणो गामखित्तविहारावसहे य परिगिण्हंति ?,'लोगवित्तं च णं उवेहाए' तत्थ लोगो-गिहीणो,
तेसिं वित्तं-धणधनाइ चणमिति पूरणे तं उविक्ख, किमिति ?, जहा लोगस्स मुच्छापरिग्गहाइ वित्तं महन्भय, तहा उइंडगादीणं संगिता | सरीरमेव महन्भयं, केसिंचि करगकुच्चातिउवगरणंपि, अहवा लोगे वित्तं च णं लोगचरितं, जहा लोगो धण आहारसरीरातिमुच्छितो | तहा उदंडगातीवि सरीरसुच्छातो तस्वित्ता अतो असंजता, किं पुण जे गामादिपरिग्गहा गिहिवित्तविसिट्ठा ?, एगे पुण णिदाणो
THAN
)
॥१६९