SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ चयापच यादि श्रीआचारांग सूत्र चूर्णिः - ॥१६८॥ तदभावा अवचिजति अतो चयावचयियं, अहवा जाव चत्तालीसगो ताव चिजति, ततो परेण अवचिजति, अतो. चयावचयियं, अहवा गम्भकोमारजोवणातीएहिं विविधेहिं परिणामविसेसेहिं परिणामसभावं विपरिणामधम्म 'पस्सधएतं' पस्सह, जं भणितं-तं | पुव्वंपि एतं पच्छाऽवेतं जाब विप्परिणामधम्मी, एवं दट्टण मिजमाणे वा जाव विप्परिणममाणे वा ण संगो भवति, अहवा सुत्तविभागो कीरति-'पस्सध एतं रूवसंधि' पस्सहेति बुझह एतं जं उवक्कमे 'रूव'मिति सव्वेंदियावट्ठाणं सरीरं, रूवेण संधिं २, कारणे कज्जुक्यारो, तेण अणिच्चेण रूवेण नाणाति भावसंधी भवति, वेरग्गपुवगो वा चरित्तसंधी भवति, संगतं सम्मं वा उपेक्खमाणस्स, किमिति ?, अणिचं खलु जाणिज्जा"एगस्सायतणरतस्स आयरंति तमिति आययणं, दव्वे सभादि भावे नाणातीणि, रागदोसरहियत्ता एगो, एगस्स आययणं चरितं.वेरग्गं वा, तत्थ दव्वतो एगस्स अणेगाणं वा, भावतो एगस्सेव, एगायतणरतो, 'इह विप्पमुक्कस्स' इह सरीरातिममीकारविप्पमुक्कस्स, इह च प्रवचने एवं विप्रमुक्तस्य, 'णत्थि मग्गो' णस्थि-न विजति, णरगातिगति जो जेण पावेण गच्छति सो तस्स मग्गो भवति, सो तु असरीरत्ता अकम्मत्ता य ण संसारगतीसु गच्छति अतो णत्थि मग्गो 'विरतस्सत्तिबेमि' विरतो मुंणित्ति जंभणितं तं दरिसितं । इदाणि अविरतो विरतवादी पारिग्गहिओ वुच्चति, | तंजहा-'आवंती केयावंती' जावंती केयी 'लोगे परिग्गहावंती' ते एवंविहेण परिग्गहेण परिग्गहवंता बुचंति, तंजहा-'से अप्पं वा बहुं वा तत्थ अप्पं बहुं वा भावो गहितो, अणुं वा थलं वा दवं गहितं, एत्थ भंगा-दबओ णाम एगं अप्पं णो| भावतो, भावतो णाम०, एवं चत्तारि भंगा, तत्थ दव्यतो अप्पं ण भावतो वहरं, अग्धं प्रति महंतं भवति, वितियभंगो तिणभारो। |एरंडकट्ठभारो वा, दवओ भावओ य अप्पं कपड़गादि, उभयतो अणप्पं महग्य थलं च जहा गोसीसचंदणक्खोडी हरिचंदण
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy