________________
ANUMAR
समता
पर्यायादि
श्रीआचा रांग सूत्र
चूर्णिः ॥१६७।
हातिणा परीसहातियहिं, फासग्गबणा सेसग्गहो कतो, सेसावि परीसहा उत्सग्गा परीग्गहिता भवंति, विविधपगारेहिं णोल्लए विप्पणोल्लए, 'एस समिताए परियाए वियाहिते' समगमणं समिया, पारगमणं परियाए, विविहं आहिते वियाहिते, आह-भणितं | भगवया सबपरीसहोवसग्गाणं फरिसं समणुण्णातं, तं किं जुत्ताहारविहारस्स रोगपरीसहा फुसंति ?, जतो पुच्छा-'जे असत्ता पावेहिं कम्महिं' जे इति अणुद्दिदुस्सग्गहणं, ण सत्ता असता, पावं चरित्तमोहणिजं, तं जेसि खओवसमं न गतं ते असत्ता, हिंसादिसु वा पावकम्मेसु असत्ता, उदाहु'त्ति उदीरितवान् रोगा वक्खमाणा गंडि०, अदुवा आतंका आसुधादिणो सूलाति 'फुसंति' पावंति वागरणं 'इति उदाहु' इति परिदरिसणे, उज्जतं आहु उदाहरितवां वीरो तित्थगरो अण्णतरो वा आयरियविसेसो, किं उदाहु, चरित्तमोहस्स कम्मखओवसमेणं चरित्तं लब्भति, वेयणिजस्स उदयेणं रोगा भवंति, ते य केवलिणोऽवि भवंति, अतो अमग्गणा एसा, ते एवं जति उद्विजिज अतो ते फासे पुट्ठो विप्पणोल्लेजा, संणकुमारराया दिलुतो, 'ते' इति ते रोगातंके अण्णे वा परीसहोवसग्गे, विविहं पणोल्लए विप्पणोल्लए, कह?, ते तु उप्पण्णा संता सरीरब्धयं करिजा तहावि ते सोढव्वा, इमेण आलंबणेण-'से पुवं एतं पच्छाऽवेतं' से इति णिद्देसे, पुव्वं णाम वट्टमाणपरिग्गहाओ, जहिं सिस्सो पण्णविजति ततो कालतो जं पढमं तं पुव्वतो, जं अग्गतो तं पच्छा, तवचरण आरंभकालाओ वा, तहा रोगातकादयः कायावा, अहवा पुव्वं असंजतत्तं पच्छा संजतत्तं, तहा पुन्वे पच्छिमे वा वये 'एतंति ओरालियं, मिदुरस्स भावो भेउरधम्म, ण मिजमाणं-कतोयिवि भेदं ण देति, विविहं धंसति विद्धंसति, विद्धंसणधम्मं अमिजमाणं जिण्णसगडं विद्धंसति, रुक्खं पत्तं, साडो वा सडवणम्मि, ऊसाणुगतं कुइं वा, पडणधम्म अवस्सं एतेण मएण अमतेण वा पडियन्वं, आदियंतता अधु-अणियतं, ण मासतं भवतीति असासतं, इट्ठाहाराओ चिजति
MALE
॥१६॥