________________
| आर्यमागोदि
श्रीआचारांग -
चूर्णिः ॥१६६॥
खणा इति णिम्वेसकालो, अब्बिसणसीलो अण्णेसी, जं भणितं-गवेसति, एतं खणं अण्णिसित्ता किं कायव्वं १, अतो बुञ्चति'एस मग्गे आयरिए' एस इति एस णाणादितिगसारमग्गो गाणदंसणारिएहिं साहु आदितोवा वेदितो पवेदितो, एत्थ नाणादिआरियपवेइयमग्गे उद्वितो गिहादीणि परिच्चइत्ता सारपदं आदाय मोक्खणिमित्तं उद्वितो ण पमायए, पमातो पंचविहो, तत्थ चरित्तसक्खियाणि अहिंसाईणि, तत्थ अप्पोवमेण अण्णेसिपि अहिंसा कायब्वा, तत्थ इमं सुत्तं-'जाणित्तु दुक्खं पत्तेयसायं' णचा दुक्खं सारीरादि, एगेगं प्रति पत्तेयं, सव्वंपि एतं सारीरातिदुक्खं पत्तेयं भवति, जं भणितं-असाधारणं, सातं णाम सुहं, अत्थोवणअओ उ ददुव्वो सातमवि पत्तेगमेव भवति, कहं पत्तेगे सुहदुक्खे , जहा तव पियअप्पिये सुहृदुक्खे एवं अण्णस्सावि, अतो दुक्खं अण्णस्सण कायन्वं, तं च सातासाताणं णेगलक्खणं सत्ताणं भवति, अतो सुतं-'पुढोछंदा' छंदो णाम इच्छा, जहा कस्सयि मजं सुहं तदेव चऽण्णस्स असुह, तहा खीरभोयणे कंजियपियणं वा, एवमादि, एगस्स पिया च्छासी मासी अण्णस्स वेसरी' || णाणाति भावसंधी भवति, छेदपि सुहं मण्णति जहा गण्डुगंडभेदं, अग्गिपवेसादीणि य, तत्थ अण्णे सुहं दुक्खं मण्णंति, जहा बद्धा सुस्सूसमाणा, तहा अणिट्ठदारओ राया वज्झमाणाईणि, एवमादि दुक्खे सुहामिसंधी, सुहे य दुक्खामिप्पाओ पुढोछंदाणं माणवाणं, अहवा पुढोछंदाणं-पुढोसंकप्पाणं, अणिवारितच्छंदाणं, जं भणितं-बहुइच्छाणं, पुढो चेव दुक्खं भवति, किं तं', सम्म अणंतसंसारियं, विरतो पुण पत्तेयं पत्तेयं सातासातं णच्चा अणारंभजीवी 'से अविहिंसमाणे' से विरते ण हिंसमाणो जहा अविहिंसमाणो तहा अबदमाणो मुसाबादं जाव अपरिग्गहेमाणे इच्चेवं विरतण आणरंभजीविणा तवो अधिट्ठाययो, तत्थ उवदेसो 'पुढो फासे' अहवा जति तं विरतं परीसहा फुसिजा तत्थ सुत्तं 'पुढो फासे विप्प० पुट्ठो पत्तो, केण?-सीतउण्हदसमसगव
AU
॥१६६॥