________________
MISA
८ पिंडेपणा
श्रीआचा रांग सूत्र-
चूर्णिः ॥३४१॥
अंबफलं च फलमत्थओ, झिज्झिरी वल्लिपलासगमूलं, सुरभिपलंबं सग्गयमूल, सल्लइए मूलं मोयई, पलासा(वाला)णवि, आसोपलासं वा आसट्ठो पिप्पलो, तेसिं पल्लवा खजंति, नग्गोहो नाम वडो, पिलक्खू पिप्पली, ऊरसल्लइएवि, अंबसरोडगं डोहियं वा, एवं अंबाडगकविठ्ठदालिमबिल्लाणवि, उंबरमंथु वा मंथु नाम फलचूर्णा एव, णग्गोहपिलक्खुआसोट्ठाणं मंथु वमणितिलेहि समगं चुण्णिजंति, आमगं आमगमेव, दुरुकं दुपिटुं, अह अणुब्भी बीजो साणुवीयं आमडागं आमचं, न मृतं अमृतं सजीवमित्यर्थः, पूतीपिण्णाओ सरिसवभक्खो, अहवा सब्बो चेव खलो कुधितो पूतिपिण्णाओ, महुंपि संसजति तवण्णेहि, एवं णवणीयसप्पीवि, खोलं कल्लाणाणं, एत्थ पाणा अणुप्रसृता जाता संवृद्धा वकंता जीवा, एत्थ जीवा, णत्थि परेण विद्धत्था, एत्थ संजमविराहणा, वलीकवग्गुलेस्सादिदोसाण पढिओ, मेरगं च्छोडियणं, मिझो मेदो, अंककरेलुगं वालिखरगं वा, एते गोल्लविसए, कसेरुगसिंघाडग, कोंकणेसु पूति आलुगं वा, ण पडिगाहेज्जा, एते जलजातीया होति, उप्पलनालो सव्वेसिपि खिज्जति मिसं जढरए, पोक्खरं केसरं सुकलं, पुक्खलगं खलगं, पुक्खरविगा कच्छमओ, अग्गवीया सालिमादी अन्नो वा जो परिभोगमेति, मूलबीया फणसमादी, खंधषीया उंबरमादी, पोरबीया उच्छुमादी, अण्णाणिवि एतेहिं चेव जाई परिभोगमेति, एते आसमाणकुप्पं, अण्णत्थ तकलिमत्थएण वा तक्कलीसीसएण वा नालियेरिमत्थएण वा खजूरिमत्थएण वा, एते एगजीवा, ते छड्डित्ता मत्थओ |घेप्पति, सो लहुं चेव विद्धंसति, एते ण कप्पंति, काणं पुण खइयरातं ? अंगिरगं खइराएणं समंडवाहियं वा यासिताला तेहिं दूमयंतं | न सकेयं खाइतुं चेव, तस्स अग्गगं-कंदली उस्सुगं-मज्झं कत्तं तीए हथिदसगसंठितं, कलतो सिंबा, कलो चणगो, ओली सिंगा | तस्स चेव, एवं मुग्गमासाणवि, आमत्ता ण कप्पेंति, लसणं सव्वं, मिजाउ वा पत्तं तस्सेव, णालोवि तस्सेव, कंदओवि तस्सेव
RIMARATHIMSHAHIPARISHAamaARRAININDIAN MITHA
॥३४॥