________________
श्रीआचा रांग सूत्रचूर्णिः
॥३४२॥
तया आमं ण कप्पति से भिक्खू वा भिक्खुणी वा अच्छिगं कुंभीए पच्चति तेंडुगं तेम्बरूवं, एवं चैव वेलुगं विल्लं, कासवणालिता सीवण्णगं, आमगं असत्यपरिणतं लाभे संते नो पडिगाहेज्जा, कणतंदुला कणियाओ, कुंडओ कुकुसा, तेहिं चैव पूर्वलिता आमलिता, चाउला तंदुला, पिट्ठत्ति आमं, पिट्ठलोवि तिलपिडं, तिलपप्पडं आमं असत्यपरिणयं लाभे सन्ते णो पडिगाहेज्जा | अष्टमी पिंडेपणा परिसमाप्ता ॥
संबंधो सीलमधिकृत, इहापि सीलं, पिंडोऽधिकृतो वा इहापि पिंड एव, खेत्तं ठवित्ता चउद्दिसिं पण्णचगदिसं वा पहुच संते. सड्ढा भवंति, संभवो तं साहुं प्रशान्तं दद्धुं हिंडतं सीलमंतादि संसिद्धा, इमं पुण्यं सिद्धं, मेहुणादो, इतरं आहारकत्तिणि, छंदिहि, सेभिक्खू विस्तारो वा खुहाए समणं च एतप्पगारं सो तं अंतरिओ भणेज्जा पुरओ वा भणिज्जा - एतस्स देह, अम्हे अण्णतरं, धम्मो, लाभे संते णो पडिगाहेज्जा | समणादी पुव्वभणिता, गामादिसु पुरेसंधुता पच्छासंधुता, पुत्रं पविसमाणस्स, केवली बूता, उक्करेति - परिवडेति, उवक्खडेति रंधेति, सेत्तमादाय एगंतमवकमिज्जा, कालेण सतिकाले तत्थेव पढमं वच्चति इहरहाचि हिंडतं द आरंभ करेज्जा, गिही चेइयं; अहा सकालेवि पविट्ठस्स उवक्खडिज्जा आहू तं पडियाइक्खिस्सं, माइट्ठाणं. संफासे, णो०, पुण्यामेव पडिसेहिज्जा, तहवि करेज्जा ण पडिगाहेज्जा । मंसमच्छा भज्जिज्जंति, सक्कुलिग्गहणा सुवज्जगं पूयग्गहणा वेल्लरो तेल्लापूतो, आदेसो पाहुणओ उ णो खद्धं २ पुणो २, णण्णत्थ गिलाणो । अण्णतरं अणेगप्रकारं, सुभि णाम चन्नगंधरसफासमन्तं, तव्विरीतं दुबिंभ, एगं भुंजति एवं परिहविज्जति मायादोसा सइंगालदोसो य, रागदोसरहिता भुंजिज्जा, पाणगं पुष्पं अच्छं, कसायकलसं करावं, कसाए उड्डो होज्जा, अच्छेण पुण सोधणादि, सुहेति मुहं से भिक्खू वा भिक्खुणी
९ पिंडेपणा
||३४२॥