SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ H I श्रीआचारांग सूत्र उपपातादि चूर्णिः ॥२६९|| NEMAIRSNEuralIANETARINAMROPAINITIANIHINDIPINE जाव देवाणं चुयं-चयणं च, तं च जाणइ जो जत्तियं जीवित्ता चयति, अहवा उबवातो नारगदेवाणं, तिरियमणुस्साणं जम्म, | चयणं जोइसियवैमानिकानां, सेसाणं उबट्टणं, सो य सव्वं जाणइ, उववायं चयणं च णच्चा अन्नतरे वए वट्टमाणा ओय चउकम्मक्खयाय पवत्तति केवली, अकेवली तउबदेसेणं अट्ठविहकम्मक्खयाय जयति-घडति, आह-जहा छ उमत्थीभूओ अट्ठविहकम्मक्खयट्ठताए पवट्टमाणो फासुयं आहारं तहा केवली, वुच्चइ, सो चउकम्मावसेसा छुहापरीसहवेयणिज्जकम्मे समोयरति, सा य छुहा जाव सरीरं ताव अस्थि, तं च सरीरं छुहाए उवकामिज्जति, छहापडिघाएण पुस्सति, कही, नणु आहारोपचिता देहा, आहारिज्जतीति आहारो असणाति चउविहं, उब्धिच्चा चिजति जेण सो उवचओ, उवचओ णाम विहिआहारहिं वा जइइटेहि || उवचिज्जति तेण आहारोवचयो, आहारस्स ताव आहारप्रयोजणी देहि यत इति देहो, तदभावे तु हीयाति मिलायति मरते वेति, परीसहपभंगुरा परीसहेहिं मिसं भजइत्ति पढमबितिएहिं परीसहेहिं, अहवा अण्योहिवि पभज्जति दुब्बलीभवणं हीणंति, सयभंगे वा पतति, एवं अन्नेवि परीसहे विसीतति, सीतउसिणदंसमसगवहरोगघाताइएहिं पभज्जति, जयो य एवं तेण केवलीवि आहारधम्मित्ता सरीरस्स, अतो आहारेति, किंच-केवलीणं आहारगप्पसिद्धीए दिट्ठीओ भण्णंति, पासग सवं एगटुं इंदिएहिं परिगिलायमाणेहिं पस्सह, एगे ण सव्ये, गहुँदिएहिं परिगिलायमाणेहिं पस्सह, एगे ण सव्वे, आहारेण विणा मणुस्से सब्बेहिं सोतादीहिं इंदिएहि परिहायमाणेहि, केइ एगे ण सव्वे, परिहायति छुहाए अविभज्जति, मंदं वा पस्सति, ण वा सुणेइ, जहा य एगे असंजयमाणुस्सा अकेवलिणो वा आहारेणवि सव्वेहिं इंदिएहिं परिहायमाणा पञ्चक्खं दीसंति तहा य पासाहि एगे केवलिणो, ण सव्वे, आहारमंतरेण सविदिएहिं परिहायमाणेहि, जतिवि तेसिं दबिदियं आहारेण विणा परिगिलायतिनि विपुच्छाय, जती आगति ॥२६९॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy