________________
अनति
बीआचारांग सूत्र
चूर्णिः ॥२६८॥
पातादि
RTENAMIRMIRithilmiIMIRE REntr
तहा अलियमवि अभासमाणा अदत्तमवि अगिण्हमाणा मेहुणं च अणासेवमाणा, णो परिग्गहावंति, आदिरंतेन सहेता, जहाणो परिग्गहावंता तहा पच्छाणुपुब्बीए जाव णो पाणाइवायमंतो, अणेगेसु एगादेसाओ वुच्चति-स सबावंति च णं लोगंसि णिहाय डंडं स इमो पुचभणितो, तिण्डं वयाणं अन्नतरे वए पब्बइओ अणगारो अ समिताए सोचा धर्म अणवखेमाणे अणतिवातेमाणे जाव णो परिग्गहावंति, गंतुं गंतुं सीहो तहा चेव दटुव्वं, ते कत्तिया पाणा जे अणतिवातेयव्वा ?, ततो वुच्चति-सव्यावंति च, समति धावति वा सव्वं, सब्वावंति जावत्ति पाणा, दव्वं गहितं खित्तं च, चसहा कालभावादि, एतेसिं चउण्हवि णिद्देसो, जहा सव्वं सब्वत्थ सबकालं सन्चहा, सब्बलोगेत्ति सबजीवलोए, णिहाय णाम णीक्खंता, डंडं घायणं मारणंति वा एगट्ठा, पाणा भूया जीवा सत्ता, सो एवं निक्खित्तडंडा पावकम्मं अकुबमाणा पावं कम्मं हिंसादि अष्टादशप्रकारं अवहमाणा एस महं अगंथे वियाहिते एस इति जो भणितो सबलोगपाणेसु णिक्खित्तडंडो, महां प्राधान्ये, गंथणं यो पूर्ववत् , ण तस्स गंथो विद्यत इति अगंथो, महां च अगंथे य महंअगंथे, विविहं विसेसेण वा अक्खाओ, स एव वायोये जुतिमस्स खेयण्णे, ओघोणाम एगो, यदुक्तं भवति-रागदोसरहितो, णिस्वहियत्सा अणासियत्तातो य, जुतिम संजमो, खेयण्णो णाम जाणगो, जुतिमस्स खेयण्णो, जं भणितं-संजाणगो, अहवा जुत्तिमं सिद्धिक्षेत्रं, तं तु सव्वंतिमेहिंतो जुत्तिमं-जाजल्लमाणं एवमादि, अतो जुत्तिमं तस्स जाणतो, | जुतिमस्स जाणतो, जुत्तिमस्म खेयण्णो, सो य भगवं केवली अण्णोवि ओयजुत्तिमस्स खेयण्णो छउमत्थवीतरागो उत्सामिओ | खइओ वा, अण्णोवि यो वीतरागवत् रोगदोसनिग्गहपरो वीतरागवत् वीतरागो भवति, 'सद्देसु य भयपावएसु' इति, एवं ओयभृतो जुतिमं खेयण्णो, केवली भगवं इमं जाणइ-जेहिं कम्मेहिं जह उववजति, तंजहा-नेरइएसु ताव महारंभयाए महापरिग्गहयाए
e
m
WITRINARISIPAHILIM MPAHARISHAIL
15