________________
IL
श्रीआचारांग सूत्र
सुप्तजागरौ
A
चूर्णिः
॥१०४॥
maniamrIANR
'असमियसुक्खे सम्मचदंसी' सम्वे य दसे य, देसे नरगतिरियगतियो वोच्छिनायो, अहवा चरिमभवमणुस्सस्स गरगतिरियदेव| गईओ वोच्छिनायो, एवमादि देससमिता जाव भवत्थकेवली,जहा जालाधूमहीणो अग्गी उवसंतो भण्णइ एवं देसोवसंता, सब| उवसंता सिद्धा, सुत्ताणुगमे सुत्तं उच्चारेयव्वं अखलियं अमिलितं जहा अणुओगदारे जाव सुयं मे आउसं ! तेणं भगवया एवमक्खायं, स एव अहिगारो, 'सुत्ता अमुणी अ' जहा सुत्तो चउबिहो, वतिरित्तो दब्बसुत्तो निदासुत्तो, भावसुनो जो सावज| आसवपवित्तो. विसयकसाएहिं वा सो धंमं प्रति सुत्तो, अहव. अण्णाणी मिच्छद्दिठी अविरतो य भावसुत्तो, विवरीतो जागरो, दव्वसुत्त जाव 'जह सुत्तमुच्छिय' गाहा (२१२-१५२) असहीणो-ण अप्पवसो खित्तचित्तादि सुत्तो, पडितो चेव पावति, | मुच्छितो पडतो पडितो वा, मतो पडतो पडीओ वा, कंटकादि कूवादिसु तिव्वं अपडिगारं, सुत्तस्स णस्थि पडियारो, तहा हत्थे छिन्ने पादे वा भग्गे वा, मेहावी से ण वा खइओ 'मुणिणो सया जागरंति'त्ति मुणेति जगं तिकालावत्थं मुणी, सया णिचं 'जागरंती'ति जागरतीति जागरो, सो चउबिहो-दव्वे जो णिदाजागरो भावे सम्मदिट्ठी संविग्गो जयमाणो, भावनिमित्तं 'दव्यजागर' ताओ गाहाओ भाणियव्वाओ। 'जागरह णरा णिचं दरिसणावरणकम्मोदए जो संविग्गो जयणाजुत्तो सो भावजागरो एव, दव्वओ णाम एगे जागरे ण भावतो चउभंगो, भावजागरो 'एसेव य उवदेसे' गाहा (२१३-१५३) ते चेव दिटुंता विवरीता जहा त एव असुत्तमत्तअमुच्छियादि सत्थावस्था सहीणचित्ता, पलिते वा विगादिभए वा पयलाते, जणे णस्सति
वा सारभंडाणि वा नीणेति 'पंथादिसुत्ति पंथं वा जाणाति, उज्जुओ अणुज्जुओ सावाओ निरवाओ वा, अणुभवति णाम | पलितमादिएम दुक्खाणि अपावमाणो सुहं अणुभवति, पंचविहे विसए, एस दिटुंतो, एवं णिचं भावजागरो विसयकसाएहिं अप्प
Mimia
॥१०४॥