SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्रीआचारांग सूत्र वृर्णिः ॥१०॥ परिसहो य दो भावसीत गाहा(२०२-१५०)ज भणितं सुहत्ता सीता भवंति, सेसा वीसं उण्हा, अहवा 'तिब्बपरिणाम' शीतोष्णगाहा (२०३-१५०) अहवा अपसत्थसीतो सीतलचरणो पसत्थसीतो उवसंतमोहो खीणमोहो वा, अपसत्थभावुण्हो कोहोदयादि, |विभागः पसत्थभावुण्हो न धावति, उदिण्णे वा परिसहे अणहियासेमाणो उण्हो, अहियासेमाणो सीतो, पमत्तो उण्हो, अप्पमत्तो सीतो, धम्मे अणुजुत्तो सीयलो, उज्जुत्तो उण्हो, तस्सेगडे इमे भवंति, तंजहा-'सीतीभूतो' गाहा (२०५-१५०)विरतित्ति दारं, विरतो सीतो अविरतो उण्हो, तत्थ गाहा 'अभयकरो जीवाणं' (२०७-१५०) सुखं प्रति पसत्थं भावसीतं भवति, तंजहा'निष्वाणसुहं' गाहा (२०७-१५१) तं पुण निव्वाणं सबदुक्खखयो मुत्तिसुहं च, भवत्थकेवलीणं कामा णियत्तमाणाणं च छउमत्थसंजयाणं 'तणसंथारणिवण्णोऽवि मुणिवरो' इह सचित्तविसयविरत्तस्स संसारियं सहातिसुहं सीतं, अणुरत्तस्स उण्हंति, दारं सम्मत्तं । एगंतेण विसयकसाया उण्हा, मोहणिज्जं वा सम्बकम्मं, जेण भणितं-'डज्झति तिब्वकसाओ'(२०४-१५१) | कोहग्गिणा डज्मति. चत्वारि सीयग्गिगा वा वेदग्गिणा वा, ततोवि उण्डतरोय तवो जो तं उन्हं वेयणिजं मोहणिज डहति, सोD) पुण अहिगयछजीवनिकायो सद्धो विसयकसायलोगवाहिरो 'सीउण्हफाससुह' गाहा (२०९-१५१) सीतस्स य उसिणस्स फासो, अहवा फासो दंसमसगफासो गहितो, सरीरपीडागरं दुक्खं, विवरीतं सुह, परीसहे सहति, कसायसहो कोहस्स उदयनिरोहो उदयपत्तस्स वा विफलं करणं, सेसं कंठयं, 'सीयाणि य उपहाणि य' गाहा (२१०-१५१) कंठ्या, सुत्ताणुगमे सुत्तं | उच्चारेयच्वं, सुत्तं अणंतरेण परंपरेण य०, अणंतरेण 'दुक्खी दुक्खाणमेव' इहवि सुत्ता अमुणी भावसुतो अमाणी अभाणं च ।। | महादुक्खं, भणियं च-“न ते कष्टतरं मन्ये, जगतो दुःखकारणम् । यथाऽज्ञानं महारोगं, दुरन्तमतिदुर्जयम् ।। १ ॥ परंपरसुने । ॥१३॥ AA
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy