SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ - श्रीआचारांग सूत्र चूर्णिः ॥१०५।। मत्तो नाणादिघि जागरिता णरगादिसु दुक्खगन्भसिजासु सोण अणंतसो वसति, इहेव आमोसहिमादी लद्धीओ पाविहिति, ओहि- 10 जागरता मणकेवलाणि य, परे य मोक्खो, 'इहमेगेसिं णो नातं' आदिसुतं, तत्थ नाणं सम्मं च भण्णति, इह भावजागरग्गहणा तिण्णिवि विप्पंति 'जाणति सहसंमुइयाए'त्ति, इहवि मुणीतेत्ति मुणी नाणदंसणा धिप्पंति, जागरगहणा संमत्तचरित्तं एव, जग्गंता भगवंतो अणेगे, एगाएसा भण्णइ 'लोगंसि जाण अहियाए दुक्खं' लोगो छक्कायलोगो, जाण, ण हिता य अहिताय, दुक्खमिति कम्मं सारीराति वा, दव्वसुत्ताणं इहेव दुक्खं भवति पलित्तवलायादिसु, भावसुत्ताणमवि पाणइवायाइपवित्ताणं इहेव बंधवहघाताति, परलोगे णरगादिदुक्खाणि, सो एवं भावसागरो 'समत्तं लोगस्स जाणित्ता' दव्वसमे माणारोहिता तुला, भावसमे आतोवमेण सव्वजीवेसु अहिंमओ, अहवा जं इच्छसि अत्तणए तं इच्छ परेवि जणे, एत्तिल्लयं जिणसासणए, तहा अण्णत्थवि भणितं-"श्रूयतां धम्मसर्वस्वं, श्रुत्वा चैवोपधार्यताम् ।" भण्णति०-अवत्थुवादित्वाभिमतगुणो वा पुवावरवाहतत्ता वा उवालभंतमन्तवयणं वा अप्पमाणं, इहं पुण जहत्थवादित्वात् अविरुद्धं, अहवा समभावो समता-मित्तादिणिव्विसेसया 'तो समणो जदि सुमणो भावेण य जइ न होइ पावमणो' एवं समयं णचा 'एत्थ सत्थोवरए' एत्थंति एत्थं छजीवनिकायलोए द्रव्यसत्थं वुत्तं-किंची सकायसत्थं०, भावसत्थंपि भणितं, सत्थाओ उवरओ सत्थोवरओ, जं भणितं-निवित्तो, धम्मजागरियाए | जागराहित्ति वकसेसं, जस्स जओ जेसि वा एतं जह भणितं पाणाइवायवेरमणं अत्थि से मुणी भवति, धम्मजागरियाए जागरति, | एवं सेसाणिवि वयाणि, अहवा 'एत्थ सत्थोवरए'त्ति जं जं संजमसत्थं ततो ततो उवरतो, तत्थ पाणाइवायादीणि अस्सव| दाराणि, तत्थ पाणाइवाए भणितं, एवं सेसाणिवि वत्तव्वाणि सभावणगाणि, एत्थं पंचमस्स इमाओ पंच भावणाओ 'सहोजाव ॥१०५॥ MISSIMPARANOHANIPREET
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy