SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ जान अवरतीति | दुरनुचेर भीआचारांग सूत्रचूर्णिः | दुरनुचेर त्वादि ॥१५०॥ |वा, केण दुरणुचरो? OM | स एव अत्थो अणेगसो अधिनमाणो पिडपेसणो निरत्थगो ?, भण्णति, 'दुरणुचरो मग्गो वीराणं' पच्छा चरति अणुचरतीति । दुक्खं अणुचरतीति दुरणुचरो, मग्गो पंथो, णिचं, अप्पणिज्जे य गुरुसु य बहुवयणं तेण वीराणं, सामिस्स मग्गो, सव्वतित्थगराणं | वा, केण दुरणुचरो?-जेण अणियट्टगामी, ते जहा रोचिते विसए छडित्ता पुणो न आकखंति, वीरा तवणियमसंजमेसु ण विसी-17 | तंति अणियट्टकामी, तस्सिस्सावि वीरा एव, जतो य एसो दुरणुचरो वीरपुरिस अकंतो मग्गो तेण पुणो २ सिस्सोच्छाहणं कीरति'आवीलए', एवमादि, विगिंच मंससोणितं' विगिंच-उज्झ, किं आयुधेणं छिदिय विगिंचियव्वं ?, मंसं सोणितं उदाहु सिरादीणि, ण सोणितमेव केवलं, ण तु मंसं, तं च ण, एवं सरीराधिट्ठाणा धम्मस्स, सुततवेण पुरोवचितं विगिंच, णिब्बलं आहारए जेण सोणित उवचयमेव ण भवति, सोणिते य अवचिते तप्पुवगत्ता प्रायेण मंसं अवचितमेव भवति, तस्स अवचएण मेतो अब चिजति जाव सुकं, अंतो य आहारो भवति, जो एवं आवीलेति नाणातिजुत्ताणं वीराणं मग्गं पडिवण्यो 'एस पुरिसो दविए वीरो' एसो जो भणितो पुरि सयणा पुरिसो दवियो-रागदोसविमुक्को वीरो पुब्वभणितो, एस चेव आदाणिओ, आदेयो आदा| णिओ, जं भणितं गेझो, अहवा जो हितो, आयहितो आताणियो, अहवा आदाणाणि नाणादीणि, आदाणप्पयोजणी आदाणडिओ वा, विविधं अक्खाओ वियाहितो, सो पुरिसो सो दवितो सो बीरो सो आदाणिओ, कतरो ?, 'जे धुणाति समुस्सयं' दब्बसमु. | स्मओ सरीरं, भावे कोहमाणमायालोमा, सम्बो वा मोहो, भणिता अप्पमत्ता, विवरीता पमत्ता, केयि आताणियावि भवित्ता वसित्ता | बंभचेरेणं आधार एव तत्थ केयि आचारमंतो भविता 'णेत्तेहिं पलिछिण्णेहि जयंतीति णेताणि चक्खूमादीणि, कहं चक्खु-D | वजाणि णेताणि ?, णणु सद्देणाविंधति गंण पिवीलिया गुलमभिसंसप्पति रसो तत्थेव, फरिसो अंधो रज्जुए गच्छति, पातफरि-10 ॥१५॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy