SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीआचारांग सूत्रचूर्णिः सम्यक पश्यता ॥१५२॥ PROPERMISINESS MilanKAITRINAPARIHANI APA मंतो सो सम्मद्दिट्ठी, पुढो य जो 'आरंभोवरतो' आरंभो णाम असंजमो ततो उवरतो, अहवा विसयकसायनिमित्तं आरंभे पवतति, तं जस्स णत्थि पुरे पुच्छा वा सो पाय आरंभाओ उवरमति, एतदेव य तस्स सम्मत्तं 'एतं च सम्मं पासह' उभेवि पेक्खधउवलभधा, जं वुत्तं वुत्तमाणं वा, तंजहा 'जेण बंधं वधं घोरं परितावं च दारुणं बंधा णिगलादीहि, वधो कसातिएहि, घोरंदारुणं, जं भणितं निरविक्खं, समंता तावो परितावो, बंधवहाणं एगदेसेवि तावो भवति, परितावो तु सव्यसरीरदाहातिसु, जतो मरणंपि भविजा, अहवा वधो तालणे मालणे य, तालणे ताव दंडेहि तालितो, वहितो वा, परितावो तु माणस एव, वयंति य'किं एवं परितप्पसि' तं आरंभअसंवुडो सो ताई करेंति जेण बंधं वहं घोरं०, तं च सोतं बझं अन्भंतरं च, बाहिरं मातापिताति अभितरं 'रागादियाण' गाहा, बज्झसोयणिमित्तमेव अंतो सोताणि अयं कुणति, तं 'पलिछिदियाणं जं भणितं तोडित्ता, 'णिक्कम्मदंसित्ति णत्थि अस्स कम्मं तहिं वा कर्म णिकम्मा, को सो ?, मोक्खो, तं णिकम्माणं पश्यतीति, णमोक्खं अंतरेण | PA अन्नं किंचि पस्सइ, तच्चित्ते तम्मणे तल्लेसे तम्मेत्तं तस्स हेऊ य पस्सति, जं भणितं साधिति, लोगे विस्तारो भवति, ण एसो किंचि अण्णं पस्सति, कोऽभिप्पायो ?-दिद्वेऽवि अणास्रो, एवं सो निकम्मं चेव एकं पेक्खति तस्साहणाणि य, सेसं पेक्खंतोऽवि ण पेक्खति, णिक्कम्मंसो वा जया भवति तता पेक्खति, जं भणितं-खीणावरणो, तं कत्थ पासति ? कत्थ वाणिकम्मादरिसी भवति ?| 'इह मच्चिएसु' मरंतीति मच्चुया, मणुस्सेसु चेव एगे सुणिकम्मदरिसी भवति, इह वा प्रवचने, सो एवं णिकम्मदरिसी कम्मुणा सफलं दटुं, जं भणितं अबझं, 'पावाणं च खलु कम्माणं पुचि दुच्चिन्नाणं.' अहवा सुहाणि सुहमेव फलंति, असुभाणि असुभमेव 'ततो' इति कम्मअस्स वा 'णिजाति' विरमति, वेदेड जेण सो वेदो-मुक्तं, वेदं विदंति वेदची, भणितं सम्मत्तं, इदाणिं HAPAGAITINATION H ॥१५२।।
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy