________________
युद्धवीरादि
श्रीआचारांग सूत्र
चूर्णिः
तफलं-'जे खलु भो! धीरा' जत्ति णिद्देसे खलु विसेसणे, किं विसेसयति ?, जुद्धवीरा तवोवीरा 'भो!' इति आमंतेण, समिता ईरियातिहिं सहिता नाणादीहिं 'सव्यता सबकालं जया समितिगुत्तीसु, संथदं णाम संथर्ड, जं भणित-निरंतरं, नित्यकालोवउत्ता, पुव्यावर वित्थरदसणा वा संथडदंसिणो, अप्पणा उवरता पावकम्मेहिं आतोवरता, जं भणितं न पराभियोगेणं ण वा इस्सरपुरिसवसा 'अहा तहा लोगं उवेहमाणो' जहावट्टितं कम्मलोगं भवलोग उविक्खमाणा, जं भणितं अहातचं पेक्खन्ताणं सम्मत्तपभावणत्थमेव 'पाईणं जाव उडीणं' रीयंतामिति वाक्यशेषः, अहवा सव्वासु इति सव्वंमि विपरिचिट्ठसु, इति पदरिसणत्थं, एवं अणिययवयणं सचं, अहवा सच्चोत्ति संजमो वुत्तो, तित्थगरभासियं वा सम्मत्तं वा भवे सच्चं, विसेसेणं अतिसएण वा चिढिसु विपरिचिट्ठसु, अतीतकालग्गहणा तिकाला सूयिता, अतीतकाले अणंता विपरिचिट्ठिसु वट्टमाणे संखिजा पंचसु भरहेसु पंचसु | एवरएसु पंचसु महाविदेहेस, अणागतेऽवि काले परिचिद्विस्संति, मा तुम चिंतेहि अहं एक्को दुक्करं तवसंजमं करेमित्ति, एवं तेसिं भगवंताणं गुणजाइयाणं साहिस्सामो, जं भणितं अक्खाइस्सामो, अहवा साहिस्सामि पसंसिस्सामि परूविस्सामि, किंच-न सम्मइंसणं मुइत्ता अन्नं लोगेऽवि कजं निचं अस्थि, सम्मं नाणं च तवसंजमे विरायति पावकम्माई, संजमवीरियजुत्तो वा वीरो विरतो | वा पावातो, तेण वीरा समिता सहिता जता पुन्वभणिता संथडं णाम निरंतरं, दब्बादि दव्वओणं केवली सबदब्वाई जाव सव्वभावे | सेसं तहेव, जाव अधा तहा, तेसिं एवंगुणजातीयाणं, अणेगे एगादेसेणं पुच्छा 'किमथि उवाही पासगस्स!' किमिति परि| पण्डे, जहभणितेसु समत्तातिगुणेसु वमाणस्स उवही द्रव्यभावे पासगो-जाणगो, 'अह णत्थि' पुच्छावागरणं ण विजति जेण पुणो संसरेजा इति, गतो अणुगमो, इदाणि णया, 'णायम्मि गिहियव्वे अगिहियव्यम्मि चेव अत्थम्मि,' गाहा 'सव्वेसिपि
mammHIMIRENEPALI
॥१५३॥