SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ जात्यादि श्रीआचागंग सूत्र चूर्णिः ॥१३६॥ NATIONASHISHIR WRITTENamali Haning URINADMHIDN HINDHURImamaliSINimire ARRIANAMAHAHIRAINRILMEGHIMIRITAMISHRINARRAPARI ATION समेमाणा पलेमाणा, जंभणितं नस्समाणा, पुणो जाई तंजहा-एगिदियजाई बेइदियजाई तेइंदियजाई चउरिदियजाई पंचिंदियजाति, अहवा जणणं जाती तधा कितं कम्मं तं पुणो पुणो पगप्पंति-पगरिति, अयमपरो विकल्पः-सम्मत्ते वणिजमाणे तत्थिरीकरणत्थं भण्णति-'दिटेहि णिवेगं गच्छिज्जा' दिट्ठा णाम पुवं कुसत्थाणं मताई दिट्ठाई, तेसु कहं गिव्वेदं गच्छिज, एते अस|वण्णुपणीतत्ता पुन्धावरविरुद्धभासी मायिणो णिव्याणं न गच्छंति, एवं तेसु णिग्वेदं गच्छिज्जा, न य अमिणवपन्चइयं विपरिणा-| मेज, तत्थ णो य लोएसणं चरे, मिच्छत्तलोएसणा ण तेसिं सद्दहे, तत्थ आलंत्रणं 'जस्स णत्थि इमाणाती' इमा केवलणाणसुयणाणणाती तस्स पुवावरबाहत्ता कुणाणाण णाती कुतो सिया ?, दि8 सुतं सुतं दिटुं, वचसा संमं आयारकिरियाकरणं सुतं परोवदेसेणं सुतं सामिप्पारणं जहा ममेतं मतं, एतेसिमेव तिण्हं प्रकाराणं अण्णतरेण विसिटुं विविहं वा णाणं, लोगो छज्जीवनिकायलोगो, | किं ?, कहिजइ, समेमाणा पलेमाणा, तेणेव कुदरिमणेणं अण्णोण्णेण वा पलेमाणा, ततो अभिग्गहितकुदरिसणाओ पुणो पुणो जाति, जाई संसारो, कम्मं वा पगप्पेंति-पकुव्वंति, मोक्खत्थमुत्थिता वाण मुञ्चंति, अहवा 'दिवहिं णिवेगं गच्छिा ' दिवाणाम | पुव्यावरसंधुता बंधवा जहेते इहंपि णो जणवयातिदुक्खपरित्ताणाए किं पुण परलोए, एवं तेसु णिवेगं गच्छे,'णो य लोगेसणं' लोगो णाम सयणो, अहवा लोग इव लोगो ण णिच्छयतो कोयि सयणो, भणियं च-'पुत्तोऽपि अभिप्पायं पिउणोएस मग्गए वातु' सो सयणलोगो जइ इच्छति उप्पवावेतुं तं तस्स एसणं ण चरे, तत्थ आलंबणं जस्स णत्थि इमाणाति' जस्स इहलोगे बंधवा |ण भवंति दुक्खपरित्ताणाए अस्स अण्णेसु जातिसु कहं दुक्खं अवणेस्संति ?, तत्थ उदाहरणं-कालसोयरियपुत्तो, जं दिटुं तु |तं तहेव 'समेमाणा पलेमाणा' समेमाणा-समागच्छंना, तंजहा-पुत्तत्तेण भातित्तेण भइणि तेण, एवं ते समागम काउं किंचिकालं T wana ॥१३६॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy