________________
उद्देशार्थाधिकारः
श्रीआचारांग सूत्र
चूर्णिः २ अध्य० ।। ४२॥
छंदोत्रणीता तत्थेव अज्झोववण्णा आरंभे असत्ता णो पगरेंति संगं, अणेगेसु एगदेसा भण्णंति से वसुमं अहवा सो एवंविहसाहुगुणजुत्तोसे वसुमं 'वस णिवासे बसंति तहिं गुणा इति वसुमं, तत्थ दधवमूणि हिरण्णादीणि, भाववमणि नाणादीणि जस्स अस्थि सो भाववसुमं, अहवा बसे जस्स वदंति इंदियकसाया सो य वसुमं, पण्णायते जेण तं पण्णाणं, समंततोगतं कतं भण्णइ नाणं, न करणीय अकरणीयं, पावं-पागाइवाताति रागदोसाइ वा 'णो अण्णेसिं'ति तं पावं कम्मं णो अण्णं कुज्जा वा कारविज्जा वा, तं परिणाय मेहावी व सयं छज्जीवनिकायसत्थं समारभिज्जा, एवं ताव प्रथममहाव्रतरक्षणार्थ सत्थपरिण्णा य पढिज्जा कहिज्जइ य, ताहे सदहंतो परिहरंतो य उवट्ठाविज्जइ, पढ वट्टाहि इति । प्रथमायारसुयखंधस्स सत्थपरिणाअज्झयणं, तस्स चुण्णी परिसमाप्ता ॥ उद्देसगा सत्त, समाप्तं च सत्थपरिण्णानामअज्झयणं ॥
अज्झयणाभिसंबंधो, तस्स एवं छक्कायसंजमंउवद्वितमतिस्स महव्वयावद्वितस्स तदविराहणाहेउं कोहादिए ण संजमे थिरा मती भवति, एतेण अभिसंबंघेण लोगविजयो, अणुयोगदारकमो, अत्थाहिगारो दुविहो-अज्झयणात्थाधिगारो उद्देसगत्याधिगारो य, अज्झयणात्थाहिगारोजह यज्झइ जह यतं पयहियवं, कसायलोगविजयो काययो, उद्देसत्थाहिगारो पुण सयणे अदढत्तं पढमे सयणधणादिअभिसंगो अभिनवपब्वइएण नेव कायव्यो, वितिए दृढधितिस्स गुणा भवंति, तंजहा-खणंसि जुत्ते एवमादि, अदढधितिस्स दोसो, तंजहा-अणाणाए पुट्टा नियति मंदामोहेण पाउया, ततिए जातिमदातिविरहितेण सिक्खएणं सपक्क्षण वा परपक्खेण वा कहिंचि पमादखलिते चोदितेण अकुस्समाणेण वा मदो न कायब्बो, जाइमदादीहिं हीणेण वा सोगो न कायबो, वक्खति य 'के गोतावादी' अत्थसारस्स य असार वनिज्जइ, तंजहा-तिविहेण जावि 'से अत्थमत्ता भवति अप्पा
D
॥४२॥