________________
श्रीआचारांग मूत्र
चूर्णिः २ अध्य.
31
क्षेपाः
वा,' चउत्थे लोगअस्सितेण विरहियवं, भोगीणं अवाया दरिसिज्जंति, तंजहा तुमामेव सल्लमाहर्ट्स' तथा 'थीहिं लोगे पद-।। लोकविजथितो' पंचमे तु लोए चइत्ता लोगणिस्सितेण धम्म सरीरं वोढव्वं एवमादि, वक्खति 'समुहिते य अणगारे आरीए एतेसु
ययोनि चेव जाणिज्जा' एवमादि, छठे णिस्सितो विहरतिण तत्थ अभिसंगो कायचो, वक्खति 'ममाइतमति जहाति'नामनिष्फण्णो | लोगविजओ 'लोगस्स य विजयस्स' गाहा (१७३-८३) कंठ्या 'लोगोत्ति य विजयोत्ति य' गाहा (१७३-८३) 'लोगस्स |य निक्खेवो अट्ठविहो'(१७५-८३)लोयणिक्खेवा, अट्ठविहो लोयणिक्खेवो नहा लोउज्जोयगरणिज्जुत्तीए, अप्पसत्थभाव
लोए कसायलोयविजएणं अहिगारो, विजयो विचारणा मग्गणा एगट्ठा, सो विजओ छबिहो, तंजहा-णामविजओठवणविजयो दव| विजओ खेतविजओ कालविजओ भावविजओ, णामठवणाओ गयाओ, दब्वे सचित्तादि तिविहो, सचित्तदबविजओ दुपदादि | तिविहो, दुपदाणं पुरे रणो वा पुत्तं णहूँ मग्गति, चउप्पदे गावी अस्समादि पहुं विचिणेति, अपदेसु सालिमादीणि किणमाणो बीहि रूवियादि विचिणाति गोधूमेहि जवे, एवं अचित्तमीसेसुवि जोएयव्वं, खेत्तविजओ कयरं सालिखित्तं बहुसाहियं, जत्थ दवादीणं चयं करेति, कालविजयो णाम जो समयातिकालं विचिणाति, जहा समयस्स परूवणं करिस्सामि, जत्थ वा काले जत्तिएण कालेण, भावविजए तच्चेव भावप्ररूवणा कायव्वा, सामितं वा प्रति कसायाति भावा भवंति, सण्णिगासो कायव्वो, भाव विजएण अहिगारो, तत्थवि कसायातिविजएण, तेसिं आवाए विचिणाति इहलोयपारलोइए, तंजहा-कोहो पीतिं पणासेति. कहं च निग्गहो काययो, खमाईहिं, विसयाणं अवाओ 'सद्देण मओ' विचयो 'सद्देसु य भद्दयपावएसु' अवा विजयो भण्णइ तिविहो, विसिट्ठो वा जओ विजओ, दबओ जो जं दबं विजयति जहा मल्लो मल्लं, अहवा जितं ओसहं विसं वा, खेनविजओ भर- ॥ ४३ ॥
N