________________
NIRAINRITA
श्रीआचारांग सूत्र
गुणस्थाने
चूर्णिः
maa
॥४४॥
हातिविजओ, काले जहिं काले, जत्तिएण वा कालेणं, जहा भरहेणं सट्ठीए परिससहस्सेहिं जितं, भतएण वा मासो जितो, भावे पसत्थो अप्पसत्थो य विजयो परूवेयव्यो, अप्पसत्थभावविजएण अहिगारो, तत्र भावविजये 'से तं कारक.' गाहा, 'लोगो
भणिओ (१७६-८३)॥ विजिओ कसायलोगो सेय'(१७७-८४) सुत्ताणुगमे सुतं उच्चारेयवं जाव चालणा य पसिद्धीय | पंचहा(छविह)विद्धि लक्षणं-'सुयं मे आयुसं तेणं भगवया एवमक्खायं एस उबग्घातो, किं सुत्तं ?, भण्णइ-'जे गुणासे
मूलहाणा' जो इति अणुदिहस्स ग्रहणं, गुणणं गुणो जं भणियं पभावो 'से' इति उद्दिट्ठस्स निदेसे, मूलं प्रतिष्ठा आधारो य एगट्ठा तिद्वंति तहिं तेण ठाणं, अहवा सुत्तकरण विहाणेणं गतिपञ्चागति 'जे गुणे से मूलट्ठाणे' अस्थतो भंगविकल्पा भवंति, जे गुणे से मूले, जे मूले से गुणे ?, आम, एवं 'जे गुणे से ठाणे, जे ठाणे से गुणे?, आम, अहवा जे मूले से ठाणे, जे ठाणे से मूले !, आम, अहवा 'जे गुणेसु वट्टइ से मुले वट्टति, ते चेव विकल्पा, एवं एतेसिं गुणादीणं वंजणओ नाणतं अत्थओ अनाणतं, तम्हा गुणं णिक्खिविस्सामि, तत्थ गुणो तेरसविहो-'दव्वे खेत्ते काले' गाहा (१७८-८४) णामठवणाओ गयाओ, दयगुणा णाम दव्यमेव स गुणो घेप्पति, ण हि गुणा गुणवतो अत्यंतरभृया इतिकाउं'दव्वगुणो दव्वं चेव गुणा' गाहा (१७९-८५) सो तिविहो 'संकुचितविगसितत्तं' गाहा (१८०-८५) सीरियसजोगीसदबयाए पदेससंहरणविसरणेगं पदीवोत्र जाव लोयंतो, अहवा जीवदव्वगुणो अग्गिस्स उण्हत्तं वाउस्स चंचलतं, वायामो विक्कमो वीरत्तं पुरिसगुणा, चलत्तं भीरुत्तं विक्वित्तं इत्थिगुणा, अहवा नाणादिगुणा, अचेयणा दग्धगुणा ओसहाणं रसवीरियविवागगुणा, मीसदधगुगोवि खीरोदगं तिसावहरणं, अहवा सावरणस्स आसस्स हथिणो वा गुणेण परवलं पविसइ जोहेति नित्थरइ य, खेत्तगुणो 'देवकुरुसुसमसुसुम गाहा
नाम
॥४४॥
IIMIPAR