SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीआचारांग सूत्र चूर्णिः २ अध्य० ॥४५॥ (१८०-८६) देवकुरादीअकम्मभूमीसु सता जोवणे वटुंति, निरुवकमाउया विहरियं, सुभाणुभावा पगतिभदातिगुणेण देवलोएसु गुणनिक्षेपाः उववजंति खेतगुणेण, कालगुणो एगंतसुसमादिसु तिसु समासु एसच्चेव अणुभागो, फलगुणो णाम तवसं जमादिसु सवकिरियाः। सबकिरियाओ इहलोइयाओ फलनिमित्तं आरभंति, ताओ सम्मत्तादिविरहियाओ अणेगंतियाओ अगुण एव द्रष्टव्यो, सम्मत्त-IN तवसंजमकिरियाओ एगतियाओ अचंतियाओ य सिद्धिसुहअव्वाबाहफला इति, पज्जवगुणो कालगादीऽणंता भेदा, गणणागुणो णाम महंताएवि रासीए गणणागुणेण परिमाणं घेप्पति, करणगुणो णाम कलाकोसल्लं, बवगादि, करणजएण य वत्तिति, | गाया कारगादी य करणजएण करेंति, अब्भासगुणो अंधग्गरिवि भुंजमाणो अब्बासंगेण कवलं मुखे प्रक्षिप्पति, गुणोवि अगुणो | भवतित्ति जो समभावमद्दवादिगुणजुत्तो सो दुढेहि परिभविज्जति तस्स गुणो अगुणो इहलोगं प्रति भवति, सो चेव परलोगं प्रति गुणो भवति, कूरो साहसिओ अमरिसणो दुआधरिसो भवति तस्स अगुणो गुणो भवति इहलोगं प्रति, परलोगे अगुण एव, | अहवा संसारो, वृक्षो छिद्यति सो तस्स गुणो अगुणो भवति, अगुणो को णिस्सारो पत्तादि अणुवभोगो जो य ण च्छिज्जति, भवगुणो नेग्इयादीणं भवाणं जो गुणो नेरइया अंगुल०, वेयणं सहति, छिण्णा पुणो साहण्णंति, ओहिण्णाणं, तिरियाणं आगासगमणलद्धी, गोणादीणं च आहारियं सुभत्तेण परिणमति, मणुस्सभवे कम्मक्खयादि, देवेसु सव्वे सुहाणुभावा, सीलगुणो णाम अक्कुस्समाणोऽवि ण खुन्भति, अहवा सद्दादिएसु भद्दयपावएसु ण रज्जति दुस्सति वा, भावगुणो उदइयादीणं भावाणं जो जस्स गुणो, उदइयगुणो तित्थगरसरीरं आहारगसरीरादि, उवसमियगुणो सतिवि णिमित्ते ण विसयकसाया उदिज्जंति, खइयस्स |खीणत्ता ण उदिति, णाणसामग्गंति णाणसमिद्धी य. एवं सेसाणवि भाणियवं, अहवा भावगुणो दुविहो-जीवभावगुणो य ॥४५॥ PoMIUMIMPा
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy