________________
श्रीआचारांग सूत्र
चूर्णिः २ अध्य ॥४६॥
अजीवभावगुणो य, जीवभावगुणो पसत्थो अपसत्थो य, अपसत्था सद्दादिविसयगणो, पसत्थो नाणादिगुणो, अजीवभावगुणो|मूलनिक्षेपाः उदइयो पारिणामिओ य, तत्थ उदइओ ओरालियं वा सरीरं ओरालियपरिणामियं वा दव्वं, पारिणामिओ दुविहो-अणादि सादि, | अणादिपारिणामिओ धम्मत्थिकायादीण तिण्हं दवाणं गतिठिइअवगाहणा, सातियपारिणामिओ अब्भइन्दधणुमादीणं परमा-| णुमादीण य वण्णादिगुणा । भणिओ गुणो, इदाणिं मूलं 'मूले छक्छ' गाहा (१८२-८७) द्रव्यमूलं त्रिविधं-उदइय उवदेसो
७) द्रव्यमूल त्रिविध उदारण्याला आदिमूलं 'ओदइयं उवदिट्ठा' गाहा (१८३-८८) तत्थ ओदइयं द्रव्यमूलं जाणि द्रव्याणि रुक्खादीण मूलत्तेण उदिण्णाणि, उवएसमूलं णाम जं विज्जा मूलं उबदिसंति जहा पिप्पलिमूलं पंचमूलादी वा, आदिमूलं कम्मगसरीरं, जओ रुक्खा ओ मूलाओ उप्पज्जंति, खेत्तमूलं जहिं खित्ते मूलं जातं कहिज्जइ वा, एवं कालेवि, जावइयं वा कालं, भावमूलं तिविहं-उदइयं उवदेस आदिमूलं, तत्थ उदइयभावमूलं जीवो मूलणामगोयवेदओ घेप्पइ, उबदेसभावमूलं आयरिओ, विविहेहि कम्मेहिं रुक्खमूलत्ताए उववजइ, अतो तदुवयुत्तो आगमतो भावमूलं भवति, आदिमूलं पसत्थं अपसत्थं च, तत्थ अप्पसत्थं विसयकसायादि संसारमूलं भवति, पसत्थं विणओ मूलं, मूलित्ति गतं। इदाणिं ठाणं 'णामं ठवणा' गाहा (१८४-८८) वइरित्तं दवठाणं सचित्तादी ३, सचित्तं दुपयादी ३, दुपदट्ठाणं दिणे २ जत्थ मणूसो उबविसइ तत्थ ठाणं जायति, चतुप्पयठाणंपि एवं चेव, अपदाणं गरुयं फलं जत्थ णिक्खिप्पति तत्थ ठाणं संजायति, अचित्तं जत्थ फलग णिसदजंतादीणि णिक्खिप्पंति तत्थ ठाणं जायति, मिस्सट्ठाणं उव्वसिताणवि ठाणं दीसति, 'अद्धा' काल इत्यर्थः दुविहं-भवहिती कायठीती, भवठिती नेरइयदेवाण संचिट्ठणा कायठिई, तिरिक्ख-|| जोणियमणुस्साणं संचिट्ठणा, उड्डे तज्जातीयग्रहणात् णीसियणतुयणठाणा, एतेसिं उद्धठाणं आदी पुण तं, कायोत्सर्ग इत्यर्थः,
UPATIAN
Am
mme