________________
Fit :MIRE
M
सवस्त्रता
श्रीआचारांग सूत्र
चूर्णिः ॥३०॥
MULTIRRIAL
I
HiANGHIMILARIOUPLOMITRAISE
ते खाइंसु तेहिं णिद्धेहिं, पच्छा ते ठितस्स वा चंकमंतस्म वा आरुट्ठा समाणा कायं विहिंसिंसु, जे वा अजितेंदिया ते गंधे अग्यात तरुणहत्ता तं गंधमुच्छिता भगवंतं भिक्खायरियाए हिंडतं गामाणुगाम दुइज्जंतं अणुगच्छंता अणुलोमं जायंति देहि अम्हवि एतं गंधजुति, तुसिणीए अच्छमाणे पडिलोमा उवसग्गे करेंति, देहि वा, किं वा पिच्छसित्ति, एवं पडिमाद्वियंपि उवसग्गेति, एवं त्थियाओवि तस्स भगवतो गायं प्रस्वेदमलेहिं विरहितं गिस्साससुगंधं व मुदं दटुं भणंति-कहिं तुझे वसहिं उवेह ? पुच्छंति | जुत्ती, ण से, सो एवं विहरमाणो संवच्छरं साहियं मासं सो हि भगवं तं वत्थं संवच्छरमेगं, अहाभावेण स्थितवान् , ण तु रिक| मतो साहियं मासेणं साहियं मासं, जं ण रिकासि तं तस्स खंध तेण वत्थेग रिकं ण आसि, अहया ण णिकासितवान् तं वत्थं सरीराओ, अहवा णिर इति पडिसेहे तत्थ तं न कासि, वत्थभावो वत्थता, देसीभामाए वा सुत्तभणितीए वत्थता सव्वतित्थगराणं वा तेन अन्नेण वा साहिज्जइ, भगवता तु तं पवइयमितेण भावाओ णिसटुं, तहावि सुवण्णवालुगानदीपूरे अवहिते कंटए लग्गं दट्टुं पुणोवि चुच्चइ बोसिरामि, इमं च अवलोइयं, किमिति ?, बुच्चति-चिरवरियता, सहसा व लज्जता, थंडिले चुतं णवित्ति, विप्पण केणति दिटुं, सो पक्वित्ता तं दिव्य, एवं चरित्ता अचेलए, तनो चागी, अचेलया णाम अवत्थता, तप्पभिइ तं वोप्लज वत्थमणगारो, चरियाधिगारो अणुयत्तइ, अदु पोरिसिं तिरियभित्ति (४६) अति सुत्तभणितीते अह इति वुत्तं भवति, पुरिमा णिफण्णा पौरुसी, यदुनं भवति-मरीरप्पमाणा पोरिसी, पुणतो तिरियं पुण मिनि, मणिना दिट्ठी, को अत्थो?, पुरतो संकुडा अंतो वित्थडा सा तिरियभित्तिसंठिता चुनति, सगडुद्धिसंठिता वा, जतिवि ओहिणा वा पासति तहावि सीमाणं उद्देसतो तहा करेति जेण निरंभति दिदि,ण य णिच कालमेव ओधीणाणोवोगो अन्थि, चकखुमासन्न अंतमो झायति पस्सति अनेण चक्खु,
i nimum HAITANASI
Himanautammnil AURAMPPHIRAINRIF
MARATHI P
HINESEARNITINAMAHESE
॥३०॥
URN