SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ श्रीआचा रांग सूत्रचूर्णिः ॥२९९॥ दिव्वेण, पिहिस्सामि, न तस्स जहा मम एतं सीतत्ताणं हिरिपडिच्छायणं वा भविस्सति, से पारते अवकहाए स इति सो भगवं वद्धमाणो, पारं गच्छतीति पारगो, सीतपरी सहाणं वत्थमंतरेणावि, जं पुण तं वत्थं खंधे ठितं धरितं वा तं अणुधम्मियं तस्स अणु पच्छाभावे अन्नेहिवि तित्थगरेहिं तहा धरियं तं अणुधनियमेव एतं, जं भणितं गताणुगतं, अहवा तित्थगराणं अयं अणुकालधम्मो से बेमि जे य अतीता जे य पडुपण्णा जे य आगमिस्सा अरहंता भगवंतो जे य पव्त्रइया जे य पव्त्रयंति जे य पञ्चइस्संति सब्बे सोबहिगो धम्मो देसि यव्वत्तिकद्दु तित्थच्च याए एसा अणुधम्मियत्ति एवं देवसमादाय पव्वसु वा पव्चइति वा पव्यइस्संति वा, भणियं च गरीयस्त्वात् सचेलस्स, धर्मस्यान्यैः तथागतैः शिष्यसंप्रत्ययाच्चैव, वस्त्रं दधे न लज्जया ॥ १ ॥ स हि भगवां दिव्वेहिं गोसीसाइएहिं चंदणेहिं चुन्नेहि य वासेहि य पुष्फेहि य वासितदेहोऽपि णिक्खमणाभि सेगेण य अभिसित्तो विसेसेणं इंदेहिं चंदणादिगंधेहिं वा वासितो, जओ तस्स पव्वइयस्सवि सओ चत्तारि साधिगे मासे तहावत्थो, ण जाति, आगममग्गसिरा आरद्ध चत्तारि मासा सो दिव्वो गंधो न फिडिओ, जओ से सुरभिगंधेणं भमरा मधुकराय पाणजातीया बहवो आगमेति दूराओवि, पुष्कितेवि लोहकंदादिवणसंडे चइत्ता, दिव्वेहिं गंधेहिं आगरिसिता, तरस देहमागम्म आरुज्झ कार्य विंधंति, कायो णाम सरीरं, तं आरुमित्ता विहारींसु, ततो जतो जतो भट्टारतो जाति ततो ततो विलग्गा चैव केति विहरंति, केइ मग्गओ गता मग्गओ अण्णेंति, जहा पुण किंचिवि ण रोएंति ततो आरुसियाणं तत्थ हिंसिसु अच्चत्थं रुस्सिताणं आरुस्सिताणं, तत्थेति तत्थ सरीरे, हिंसिंमु हेहि य रस्सयंति, वसन्तकालविरियं किंचि रक्तो व सुमणेहिं भवति, ततो विलग्गिउं तं पिबित्ता आरु सत्ताणं तत्थ हिंसिंसु, मूइंगादीवि पाणजातीओ आरुम्भ कार्य विहरंति, जाव गाते वत्थे वा चंदणादी विलेवणाणं चुन्नादीणं चक्केति अवयवोवचितं ताव देवदूष्यादि ।। २९९ ।।
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy