________________
मौनादि
श्रीआचारांगसूत्र
चूर्णिः ॥३१६॥
बहुचायी रीयति गामाणुगाम, माहणो पुव्यवणितो, न तस्स बहुवयो, यदुक्तं भवति-मोणेण, अहवा जायणि अणुण्णवणिं च मोतुं पुट्ठस्स वागरणं च, जहा सादिदत्तआतपुच्छा, सेसं मोणं, किंच-स एवं गुत्तो सुसयणेहिं तत्थ पुच्छिसु (७५) एगचरावि एगदा राओ एगा चरंति एगचरा उब्भामिया, उब्भामगपुच्छत्ति, एत्थ को आगओ आसी मणुस्सो पुरिसोवा ? इत्थि पुच्छति, अहवा दोवि , जणाइआगम पुच्छंति-अस्थि एत्थ कोयी देवजओ कप्पडिओ वा ?, तुसिणीओ अच्छइ, दटुं वा भणति-को तुम?, तत्थवि मोणं अच्छति, ण तेसिं उब्भामइल्लाण वायंपि. देति, पच्छा ते अचाहिते कम्मइ, एत्थ पुच्छिशंतोवि | वायं ण देइत्तिकाऊणं रुस्संति पिष्टृति य, उम्भामिया य उब्भामगं सो ण साहतित्तिकाउं, किं आगतो आसि ?णागतोत्ति, अवाहिते कसाइय भण्णति-अक्खाहि धम्मे, अहवा हंसपरिणो विसयसमासनिरोही णिव्यणसुहसमाणेहिं वा पेहमाणो विसयसंग| दोसे अ पेहमाणो, इह परत्थ य अपडिने, तंजहा-णो इहलोगट्टयाए तवं अणुचिट्ठिस्सामि, विसयसुहेसु य अपडिनो, संध|प्पमादेसु वा, एगतरपुच्छा गता, सुत्ता रागादिसु, इदाणिं केइ भणति-प्रभू, पच्छा जेण से दिट्ठओ पविसंतो, पुत्ते वा मातरि वा, | जेण भण्णति-अयमंतरंसि को एत्थं के भणंति ?, ते चेव एगचग आगंतुं दट्टणं भणंति-अयमंतरंसे, अयं अस्मिन् अंतरे अम्हसंतगे को एत्थं ?, एवं वुत्तेहिं अहं भिक्खुत्ति एवं वुत्तेवि रुस्सति, केण तवं दिन्नं ? किं वा तुम अम्हं विहारट्ठाणे चिट्टसि ? अकोसेहिंति वा, कम्मारगस्स वा ठाओ सामिएण दिलो होजा, पच्छा रन्नो भण्णति-को एस ?, सामी द्वितो, तुसिणीओ चिट्ठति, | तत्थ गिहत्थे ममत्तं, कमाइते संका य, ते सकमाइते णातुं ज्झातिमेव ण भवति, पढमं दाऊणं एत्ताहे रुस्सह, असंकिते चेव ज्झाति, जसि एगे पवेदेति सिसिरे मारुते पवायते जइ गिम्हकाले एते अन्नतिथिया गिहत्था वा णिवेदेति, सिसिरं सिसिरे वा
॥३१६॥