SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ AINING DE श्रीआचा-VI | एगो वा २, ३, ४, तेहिं सद्धिं एगततो ठाणं ठाएमाणो आलिंगणा वजेज, जम्हा एते दोसा तम्हा अंतरा सुवंति, दो हत्था अणा- समा.काः गंग मूत्र- बाधा, चउहि द्वाणं द्वाएजा, अचित्तं अवसनिस्सामि, अवमजणं अवत्थंभणं, कुठे खंभादिसु वा पट्टीए वा, पट्टीए उरेण वा, घृणिः | अवलंबणं हत्थेणं, लंबंता परिस्संता, अग्गलादिसु अवलंबति, द्वाणे परिचाओ, कायविपरिकमणं सवियारं चंकमणमित्यर्थः, उच्चा रपासवणादिसु भवति तं जाणेजा, मणिरुद्धगामट्ठाणं ठाइस्मामि, कहं सन्निरुद्धं ?, अन्न अज समेति अप्पतिरियं एगपोग्गलदिट्ठी अणिमिसणयणे विभासियव्वं, परूढणहकेसम, पढम ढाणसत्तिकयं समाप्तं ।। से भिक्खू वा भिक्खुणी वा अमिकंखेज णिसीहिय उवागच्छित्तए जहा ठाणमत्तिक्कए पढमावजणिसीहियासत्तिकग, सअंडं थंडिल्लंण उवागच्छंति, अप्पड उवागन्छति, पादपुंछणं रयहरगं तं गहाय सतं, सए असंते णडे हिते विस्सरिते उल्ले वा परायगं जाएतावि गिझंति, वोसिरति विसोधेति णिल्लेवेति एगहूँ, गाहा 'खुदाइसंनिरुद्धे' पडणादिदोसा, बीयाणि पडिसारेति ग पडिसाडिस्संति वा खलगादिसु, काहिति वा अञ्चणिया, काया बीएहिं द्वाति, तिसु वा द्वाति द्वाविस्संति वा खेतादिसु अणंतरहियादि जाव बंधो भणितो, आगंतगासु वा आरामागारेसु वा, उजाणं जत्थ उजाणियाए गंमति, णिजाणं जत्थ मत्थो आवासेति, गिहा एतेसु चेव, अद्यालग एव चरिया, अंतो पागारस्स अट्ठहत्यो, दारं च गोपुरं, पागारो, तत्थ छहुंताणं पंतावणादी, दगमग्गो मग्गो णिक्का सारणी वा पाणियाहारिपंथो, गुत्तागारं तं चेव पडिबंध, मिन्नागारं रहसंद्वियं, कोट्ठागारं धनसाला, जाणमाला मग डादीणं, वाहणसाला बलद्दादीणं, तणसारा वा, लीच्छुभत्ति तुससाला कुंभकारा जत्थ तुसा दुवैति जवगोधूमाणं, तुसमाला पला| सरस भरिता, गोमयसाला च्छाणुंडगा करीमो वा, महाकुलं रायादीणं, महागिहं राउलगिहं, आवासोश, इत्थीणं जा सण्णाभूमी ||३६९।। MPIRINNIMAFAIIMIT
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy