________________
| पर्यकास
वादि
श्रीआचारांग सूत्र
चूणिः ॥२९३॥
अंतसो ठाणस्स अंते यंतसो णिसण्णोवि जया पलियंकण वा अद्धपलियंकेण वा उक्कुडुयासणो वा परितमति णिविज्जति, उत्ताणतो वा पासिल्लितो वा उडायतो वा लगंडसायी वा जहासमाहीते सम्वत्थवि (३३) आसीणमाण मितं आसीण इति, उदासीणो। मज्झत्थो रागदोसरहितो, अणेलिसो, अवा धम्मं आसीतो मरणं वा अगण्णसरिसं इंदियाई समीरते ईर् गति कंपणतो' संमं ईरते समीरए इट्ठाणिद्वेसु विसएसु रागदोसअंकणं इंदियसमीरणं, अहवा ठितो चेव कोलावासं समासज कोला णाम घुणा, केड आहु-उद्देहियाओ, कोलाणं आवासो कालाबासो, यदुक्तं भवति-मुक्कटुं, णवि अद्दे कडे कोला संभवंति, तं च अजुन्नं अघुणितं अणुदेहियाखइयं उविच्च-आसज समारज, अहवा अवथंभे पत्ते वितहं पादुएंसते सतो णं तहं वितह, किंमितो सो कोलावासो?, जधा कोलेवि अवद्वितो भवति तदा व तत्थ सन्ना भवति, तदवि पादुजतेसए-पादु पगासणे, पगासे अवहितं तं चक्खुसा य आलोके, बद्धमूलं अझुसिरं एसति, यदुक्तं भवति-अबद्धं भवति, अवलंबति वा, जतो वजं समुप्पजे (३४) जम्हा ततो जत्थ वा कढे कुडे वा अवलंबमाणो, वजं णाम कम्मं, समत्थं उप्पजइ समुप्पजइ, किमिति पुण?, वयलिअंति, उद्देहियाउ वा संच| रओ वा बंधा भजंति, पडंति वा, ण तत्थ अवलंबते, उक्कसे अप्पाणं ततो जम्हा ईतित्ति कसिता उकसिता अप्पाणं सव्वे
फासेऽधियासए, अहियासणे ठाणे वा निसियणे वा तुयट्टणे वा, जहा फासे तहा सेसेवि विसए, भणियं इंगिणिमरणं, अयं तु | सिलोगत्थो तहवि मरणोहे समोयारेयव्यो, तंजहाँ-कदायि पातोवगमणं पिडितयो वा करेजा, अवत्थंभियं वा कढे हत्थेण अव-| लंबिउं, सोऽवि जतो वज्जं समुप्पज्जे ण तत्थ अवलंबते, भत्तपञ्चक्खाणेवि जतो वजं समुप्पजे जतो वा णिदाणकरणादि परिण्णावितो वा, वजं कम्म उप्पज्जति ण तत्थ अवलंबते-ण तं परिणाम पुणो अवलंविजा, ततो उकसे अप्पाणं, विसुद्धपरिणाम
॥२९