________________
श्रीआचा रांग सूत्रचूर्णिः
॥३६६॥
पडिगं परहत्थगयं ण गेण्हेज, आहच्च गहिते गिहत्थो एस चेत्र उ दए, जति परिसहारति लद्धं, अन्नत्थ वा उ पत्थ, अहिं तणे पक्खिवति, सपडिग्गह परियसति पडिग्गहए व संताए उच्च दारए जोएण, तडीए ठाति, ताए लोढेति, ससणिद्वाए वा पुढवी आयरति, उदउल्लससद्धिं पडिग्गहियं आमज पमज अंतो संलिहति चाहिँ णिल्लिहति उल्लेति उबट्टेति आयवेज पताविज । इति पात्रैषणा समाप्ता ॥
उवग्गकणिक्खेवो दव्वे सचित्तादी तिविहो, लोइओ लोगुत्तरिओ य, सचित्तो सेहो अचित्तो वत्थादी मीसे स भंडमत्तोवधिगरणे उ, लोगोवि जहासंभवं, खेत्तेवि उड्डादि खित्ते गामे रण्णे वा एगदिसि छद्दिसिं वा, काले उडुबद्धे वासारत्ते वा, भावोग्गहो दुविहो-मतीए गहणतो य, मती दुविहा-अत्थोग्गहणमती वंजणोग्गहणमती, छन्त्रिहो चउत्रिहो होइ, गहणोग्गहे अममत्ते अपरिकम्मा, परिणामा ण मम एतं अपरिग्गहस्स समणस्स गहणपरियणस्स पडिहारिते अपडिहारगा जा जयणा, अहवा देविंदा पंचविहो उग्गहो, अहवा इमो गहणो० समणा भविस्सामो अकिंचणा, दव्वे अपुत्ता अपसू, भावे अकोहादी, गहो परतः परिग्रह इतिकृत्वा आदौ परिग्गहणं पापं, हिंसादिसेसरक्षणार्थाय उग्गहो वण्णिञ्जति, सव्वं अदिनादाणं पञ्चक्खामि तं कहिं ?, गामे नगरे वा लोइयं गतं, लोउत्तरं उडगादि, छत्तगं देसं पडुच्च जहा कोंकणेसु, णिचं वासत्ताणा ओलंति उडएण, सन्नाभूमीं गच्छंतो अप्पणी अदिस्संतो अणुन्नवेत्ता णो तिसंधा, गामादिसु वा अणुण्णवति, ओगिण्हति एकमि, पगेण्डति पुणो २, से आगं नारेसु वा आरामागारेसु वा इस्सरो राया, भोइओ जाव सामाइओ, सामाइओ समधिष्ठाए, पशुसंदिट्ठो, गाहावतिमादी, समगुण्णेण तेण सरां असणं, ण वा एगल्लविहारी परवेयावडिया, परसंतिएणं अण्णसंभोइए, पीढएण वा फलरण वा सेजासंथारएण
Z
अवग्रह
सप्तकं
॥३६६॥