________________
अवग्रहसप्तकं
श्रीआचा 10 उवणिमंतेज, सूईपिप्पलगमादी, अणंतरहिया सव्वे, सव्वे आलावगा आलावगसिद्धा इत्यवग्रहप्रतिमायाः प्रथमोद्देशकः॥ रांग सूत्र
उग्गहे य दव्वशेष, से आगंतारेसु वा आरामगारेसु वा 'पुव्वभणियं तु भण्णति०' किं पुण तत्थोवग्गहे समणा पंच, माहणा चूर्णिः
| धीयारा, डंडए वा छत्तए वा, वाशब्दाद् हत्थेण वा किंचि उवगरणं, णो अंतोहितो बाहिं णीणिआ, सुत्तं वा ण उट्ठवेति, उद्वेहि ॥३६७|
अम्हेहिं एस वसही लद्धा, णो तासिं अप्पत्तियं करिजा, एरिसए कारणट्ठिया उच्चारपासवणे जयणाए, णेव संघाडए वेरत्तियं करेंति, अंबवणे ण वट्टति, दारुयअट्ठिमादी दोसा, कारणे ओसहकजे सडो मग्गिओ भणति-भगवं! अंबबद्धादे कस्सवि गंधेण चेव विणस्सति वाहीति सम्बईए गिलाणो, जहा वा हरीडयीए गंधेग विरिचति एर्गयाए किल, सअंडमादी ण कप्पति, अप्पंडादी कप्पति, भत्तए अद्धं, पेसी चउभागो, दोट्टगं छल्लिमोयगं, गिरो अंबसालओ, कोंकणेसु अतिरिच्छच्छिन्ना वकविच्छिन्ना अव्वो| च्छिन्ना वा जीवेण विणिमिन्नं, उक्खुवणेवि अंतरुच्छुगा पव्वसहितं, पव्वरहियं खंडं, चोदगं च्छोति वा, मोदगछोडियतं उच्छ्र| सगलगं, छल्ली उच्छुसगलगं, चकली चक्कलिरेव, लसुणेवि चोइओ, वाहिकारणे लसुणेवि भासियव्वं, इकडाडि तण्णो अच्छिदिय २
विच्छिदिय २ परिभुंजिय २ सत्त पडिमा तजातिया उग्गहमग्गणा सव्या सत्तण्हं अभितरा, तहा पिंडमग्गणा पिंडेसणाणि, एवं | सव्वपडिमासु पढमा संभोइयाण सामण्णा, वितिया गच्छवासीणं संभोइयाणं, ततिया अन्नसंभोइयाणं, कारणे तेण लम्भंति, अहालंदिया वा आयरियस्स गिण्हंति, सुत्तत्थावसेसो आवनपरिहारियोवि गेहति, कारणे तच्चा पडिमा, चउत्थी गच्छे ठिओ जिणकप्पातिपडिकम्मं करेंतस्स, पंचमा जिणकप्पियस्स पडिमाए पडिवण्णगस्स वा, पच्छिमाओदोवि जिणाणं, छट्ठो अंतेहिंतो बाहिं णीणेयव्वा बाहिताउ वा अंतो नेयव्या, अलाभे उकुटुगणेसजिओ, समिती अहासंथर्ड तम्मि व संस्थिता अंतरवादी वासं, सुयं मे आउसं!
॥३६७॥