________________
श्रीआचारांग सूत्रचूर्णिः
बंधमोक्षषितादि
॥१०॥
तं अणं, जं भणितं कम्म, उग्घायणंति वा उपायणंति वा एगहा, 'खेतण्णे जाणओ, जंभणितं कम्मखवणओ, सो मेहावी किच्चं 'जे य बंधपमोक्खमण्णेसी' जे इति अणुद्दिदुस्स, बंधो अट्टविहं कम्म, मिसं मोक्खोपमोक्खो, अप्पा आसवबंधस्स मोक्खं | अण्णेसति बंधपमोक्खअण्णेसी, जं भणितं मग्गति, तस्सेसी तहिं जं एतं भणितं कुसलेण बंधमोक्खविहाणं, सो किंबंधो मोक्खो ?, भण्णति 'कुसले पुण णो बद्धे णो मुक्के दव्वकुसला भावकुसला तहेव भाणियब्या, पुण विसेसणे, किं विसेसेइ ?, अन्नेवि कुसला साहू, अयं तु तित्थगरकेवली अधिगतो, सो चउहि घाइकम्मेहि मुक्त्ता व बद्धो भवोवग्गहेहि य बद्धत्ता ण मुक्को, अहवा बज्झन्भंतरसावजगंधस्स मुक्कत्ता मुक्को, भवोवग्गहकम्मेहि अमुक्कत्ता ण मुक्को, अहवा अण्णेवि साहू अप्पसत्थेहिं भावेहि अण्णाणविस्तमिच्छत्तेहि मुक्का, पसत्थेहिं तु चरित्ततबविणयादीहिं अमुक्का, से जंच आरंभे जं तेण वा बद्रेण वा उवदिलु तं किं अप्पणावि आयिणं, जइ वा साहु सिस्सोवदेसो चेव भण्णति, 'से जं च आरंभे 'से' इति तित्थगरो आरभति आयरति घडति जतति परक्कमति सव्वकम्मक्खयत्थं संजमतवविणये, विहीकरणं च आरभति, तधिवञ्चासं न आरभति, अहवा पाणाइवायमादि अट्ठारसट्ठाणा णारभति, तब्विवच्चासं आरभति, जण्ण कदाइवि आरद्धव्वं तं णारभति हिंसाति, जंवा सो भगवं न आरभति तं णार
व्वं, तं भण्णति 'छणं छणं परिणाए छणि हिंसाए जस्स जेणप्पगारेण छणगं भवति जहा सत्थपरिणाए एकेकस्स कायस्स सत्थप्पगारा भणिता तं छणं दुविहाए परिणाए, अहवा छगं छणं परियाणाहि पाणवहाति अट्ठारसविहंपि एक छणपदं, वितियं जह ण छलिजसि अविहिकहणाए, एतं परिणाय 'लोगसण्णं च लोयस्स सण्णा लोयसण्णा, जंभणितं लोयसुह, चसद्दो आयसणं च, तं छणणं ण कुज्जा, अप्पोत्रमेण-'जह मम ण पियं दुक्खं जाणिय एमेव सन्धजीवाणं ।' ण हणति, तस्स एवं संबुज्झ