SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ चूर्णिः श्रीआचा-IM माणाति जहाभणितगुणोवडियस्स सबझयणगुणावट्ठियस्स वा विजियकसायलोयस्स 'उद्देसो पासगस्स णस्थि उहिस्सति उद्देशा रांग सूत्र- जेण सो उद्देसो, तंजहा-नेरइओ तिरिक्खजोणिओ मणुस्सो देवो, तहा सुही दुक्खी एवमादि, पस्सतीति पस्सगो, किमिति || भावादि धम्म, ण अत्थीति ण विअति, तश्विवरिओ अयाणओ अपस्सगो य बालो, स बालो पुण दोहि आगलितो बालो, पुण विसेसणे, २ लोक. विसयकसायमिभूतो अण्णाणी बुढ़ो जुवा कुमारो वा बालो, णिहतो रागादीहिं णिहो, 'कामसमणुण्णे' कामा सद्दादि ते इंदियगोयरपत्ते समणुण्णति, जं भणितं रागद्दोसेहिं गच्छति अपत्ते मुच्छेति अतिकते अणुस्सरति 'असमियदुक्खें समिति वा सेवि. तंति वा एगट्ठा, ण समितं असमितं दुक्खं-कम्मं तविवागो वा, असमितदुक्खत्ता से 'दुक्खी दुवस्वावट्टमेव अणुपरियतित्तिबेमि' दुक्खाणं आवट्टो दुक्खावट्टो दवावट्टो, णदीए समुद्दे वा भावावट्टो संसारकंतारंतो, अणेगसो अणुपरियवृति, अणु पच्छाभावे परि समंता सबओ परियङ्कति अणुपरियति इति । एवं तित्वगरोवएसा वेमित्ति । इति आचारस्म पतमसुपखंधस्स वितियं अज्झयणं लोगविजयओ नाम परिसमाप्तं ।। उद्देसा ६॥ णमो सुयदेवयाए । अज्झयणामिसंबंधो छञ्जीवकायाधिगततत्तस्स विसयकसायलोयं चहत्ता सीयाणि उल्हाणि य सम्म अहियारि जंति पसत्थाणि, अपसत्थाणि य सीयउण्हाणि परिहरेजा, एवमादि अज्झयणसंबंधो, दारकतो अत्यहिगारो दविहोअज्झयणत्याधिगारो उद्देसत्याधिगारो य, अज्झयणस्थाधिगारो सुह दुक्खतितिक्खा, उद्देसत्थाहिगारो चउन्विहो-'पदमे सुत्ता असंजति'त्ति माहा(१९७-१४९)पढमे सुत्तदोसा तंजहा-जरामच्चुवसोवणीते नरे सततं मूढे, तह य 'माती पमाता पुणरेति गम्भ' जागरगुणा य 'जस्सिमे सदा य रूवा य एवमादि, वितिउद्देसे भावसुया जहा दुक्खं अणुभवंति, जहा कामेसु गिद्रा||१०१॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy