________________
सर्व
सहनादि
श्रीआचारांग सूत्र
चूर्णिः ॥२९५॥
मेते, सव्वहा वोसटुं, सयं परीसडतीति, सेति देहे, दुक्खाणं भवंति, सो य देहो मम ण विज्जति, कतो परीसहा ?, अहवाण मम देहे परीसहा संतीति सुहदुक्खसमत्ता, एवं मण्णति पुढवी विव सबसहेणणु कम्मसत्तुजयसहायकत्ता तो परीसहाणं अपरीसहा एव मन्नति, ते पुण केच्चिरं कालं परीसहा अहियासेइ उवसग्गा ?, वुचंति-जावज्जीवं परीसहा (३८) उवसग्गा य, परीसहा दिगिच्छादि उवसग्गा य अणुलोमा पडिलोमा य, इति संखाय एवं संखावां तेण भवति, यदुक्तं-ते न भवंति ततो | अहियासते, पुण सुद्धते पडुच्च ण संखाया भवंति, अहवा जावज्जीवं एते परीसहा उवसग्गावि ण मम तस्सविसंतीति एवं संखाए
अहियासए, अहवा परीसहा एव उवसग्गा ण देहे छिज्जमाणे डज्झमाणे वा इति पण्णे अहियासए इति एवं प्रज्ञावां उप्पण्णे अहि| यासए-सहेजासि, परिणिद्देसो वा, एवं सो पण्णो अहियासेति, देहदुक्खं महाफलंतिकाउं अहियासेति, एवं तं अध तं कोति विविहेहिं कामभोगेहिं णिमंतिज्ज सद्दातिविसएहिं तप्पडिसेहे इमं सुत्तं आरम्भति-भेउरेसु न रज्जेजा (३९) कामेसु बहुतरेसु भेउरधम्मा भेउरा सदादिएसु कामेसु, बहुतरा णाम पभूततरा, अलाहि आसत्तमाओ कुलवंसाओ, पढिजइ य-कामसु बहुलेसुवि, यदुक्तं भवति-बहुएसु, जतिवि रायकन्ना गणिया वा चउसट्ठिकलागुणोववेया उवसग्गे करेति तंपि सहति, एवं पडिलोमेवि भेउरे सहति, जह खंदप्सीसेहिं, किंच-इत्थ (च्छा)लोभं ण सेविज्जा इच्छा चए लोभो, ते पुरिसे, अन्नोऽवि | काम इच्छा, पसत्था इच्छा नाणादि, सा तु लोभग्गहणा अपसत्था इच्छा, णिदाणकरणं, जहा बंभदत्तादी हिं, तं ण सेविज्जा,
ण पत्थेज्जा ण अभिलसेज्जा, इहलोगे वा आहारादि, अह्वा इहलोगासंसप्पयोगे परलोगासंसप्पयोगे जीवियासंसप्पओगे मरणा| संसप्पयोगे कामभोगासंसप्पयोगे, सुहुमरूवे उवसग्गे सूयणीया मुहुमा, वण्णो णाम संजमो, सो य सुहुमो, थोवेणवि विर-
॥२९५॥