________________
URIN
ध्रवप्रेक्षादि
श्रीआचारांग सूत्रचूर्णिः
॥२९६॥
DURAMMAR
हिज्जति बालपद्मवत. सम्ममेहिता समेहिता. पटिजह य-धवमनं समेहिता शिरसंजमं पेलित्ता. मो कई शिरोध अन्व- | मिचारी, अहवा धुवमन्नं सपेहिया धुवो मोक्खो, सो य आणा, संजमो उ जस्स दोहि ता, किंच-सासतेहिं णिमंतिज्जा दिवं मातं न सबहे (४०) सासयमिति णितिएहि, कोयी देवता व समत्थं पडिणीतताए वा, तं मायां, किं एवं किलिस्ससि ? | अहं ते सासते कामे देमि, जं भणितं-दिव्वे, उद्धेहि एतं विमाणं, तं च अट्ठाए सकेण देवराइणा पेसिता, सरूवेणमेव सग्गं आरुमिज्जासि, अन्नं वा जं इच्छसि तं ते वरं देमि रज्जं धणं वा अवखयं जीवितं, एतं निमंतते तहिं देवे, तं दिव्बमायं ण सद्दहे |ण एत्तिते जाव तं सव्वं तिविहेण करणेणवि, अहवा दिव्वं आयं ण सद्दहे, आतं-लाभं आगमणं ण सद्दहे, एवं देवीवि दिव्वं
रूवं विउम्बित्ता भोगेहिं निमंतिज्जा साभावितं कइयवियं वा, तं दिव्यमायं ण सद्दहे, तं पडिमिति तं मायाठाणं पडीबुज्झे, यदुक्तं | भवति-जाणिज्जा, समणेत्ति वा माहणेत्ति वा सवणूमं विधूणिता धूञ् कंपने, तं मातं विधूणिता, जं भणितं-खवित्ता, अहवा | नूमं कम्म, जेण तासु तासु गईसु मिज्जति-निहिज्जति, मातागहिताओ वा रागगहितो, तं विधूता, एवं दोसंपि, अहवा तमिति । |तं दव्यं मुंचति तिविहं, धूमित्ता विंधूमित्ता विमोक्खो य इति । एवं सो सबत्थेहिं अमुच्छितो (४१) अत्था सद्दादि, ते य । दिव्वा माणुसा य, केइ इच्छंति तिरिक्खजोणियंपि, दिव्या सामाणीया तायतीसगादी, मणुस्सा चक्कट्टिबलदेववासुदेवमंडलियादि एतेसु कम्मबंधणगेसु अद्वेसु अमुच्छिते-अगिद्धो आयु कालस्स पारतो एतीति आयु तस्स आयुकालस्स पारं गच्छतीति पारगो जाव तस्स सम्वविमोक्खो भवति देसविमोक्खो वा, भणिय वा पाओवगमणं, एतेसिं तिण्डवि मरणाण किं आलंवणं, तदुच्यतेतितिक्खं परमं णचा णाविमो(तिण्हम)पणतरं हितं तधिमि तितिक्खणं, यदुक्तं भवति-सहणं तं, एतेसिं तिण्हवि मरणाणं
PERAISmSICUMPMIDAILY
॥२९६॥
M