________________
श्रीआचारांग सूत्र
चूर्णिः ॥२९ ॥
N
अप्पवीयं च अप्पहरितं जाब वियाणेत्ता तणाई संथरेजा, तणाई संथरेत्ता दम्भकुसादीणि सयमेव अणाहारो णिवजेज IAW अनाहारादि (२४) मुणी, तस्स आहारो ण विजतीति अणाहारो, तिविहं वा पच्चक्खाति, ताणि वजेजा जाव णिवण्णो संतो, पुट्ठोतत्यधियासिज्जा पुट्ठो णाम दिगिछाते. तिविहे पच्चक्खाए, तिविहे चउबिहे वा पञ्चक्खाया, पिवासितो तत्थ हियासए, एवं अन्नेहिवि परीसहेहि पुट्ठो अहियासए णातिवेलं उवचरेण पडिसेहे अतिरतिक्रमणादिषु, वेलत्ति वा सीमत्ति वा मेरत्ति वा एगट्ठा, दब्ब| वेला समुहस्स, भाववेला चरित्तपाली, तं सो परीसहेहिं उबसग्गेहिं पुट्ठोण अतिवेलं धम्मसुकवजाण, उबगरणे आहारो दाइजा, मणुस्सेसुवि पुट्ठवं धम्म मणुस्सेसु, अणुलोमेहि वा पडिलोमेहि, तत्थ अणुलोमो आहारनिमंतणादी, इत्थिया वा उबसग्गं करेति, पुरिसएसणी वा गणिया चउसटिकलाविसारया, पडिलोमे चा कट्ठलेहिं पिडिज वा कट्टविकडिं वा करेजा, अवि पदस्थादिसु, | दिव्वेहिवि पुट्ठवं, तिरिक्ख जोणिया पुण उवसग्गा सिरीसिवादि, ततो भणिजति-संसप्पगा य जे पाणा (२५) संसप्पंतीति | संसप्पगा-मुयंगाओ मक्कोडगबगसीयलसीहवग्यतरच्छादि, जे य उड अहे चरा उड़े चरा उद्दचरा पक्खिणो कागा गिद्धा सण्हादि, दंसमसगादयो य, पण्णवगदिसं पडुच्च अहेचरा बिलवासिणो. तंजहा-अहिमूमगादि, भुजंते मंससोणियं तत्थ मंसं सीहवग्धजंबुगादि भक्खयंति जहा अवंतिकुसुमालस्स, सोणियं तु दंसममगपिपीलिगादि पिते, सब्वेवि ण च्छणे हत्थेण वा पादेण वा कट्टेण वा तणेण वा ण छणिज, यदुक्तं भवति-ण मारेन्ज, पमजते दंसममगेवत्येण वा हत्थेण पत्तेण वा पाणा देहं विहिं.संति (२६) इत्थ इमं आलंबणं काउं अहियासेयव्वं-मा तेसिं अंतराइयं भविस्मति, एते तु पाणा मम देहमेव विहिंसंति, ण पुण
॥२९ ॥ | नाणादिउबरोहं करेति, कई ?-अण्णो जीवो अण्णं सरीरमितिकाउं, भणियं च-अण्णं इमं सरीरं अन्नोऽहं०, अन्ने संबंधिबंधवा, तं
SHISM