________________
समाधि
श्रीआचा रांग मूत्र
चूर्णिः ॥२८९॥
EmailALI
णिजरापेही (२१) मज्झेहिं चिद्वतीति मज्झत्थो, जीवियमरणे ण आसंमते सुहृदुक्खे वा, पडिलोमअणुलोमेहि वा उपसग्गेहिं । णिजरं पेक्खतीति णिजरापेही, कह मम णिजग भविजा ?, नाणादि पंचविहं समाहिं अणुपालेति इति, एवं अंतो बहिं
पालनादि | विउस्सज अंतो रागादीवित्तिउस्सग्गो, बाहिरं सरीरं, आहारउवगरणमादीइ, एवं बहिं अमितरं च उवहिं विउस्मज, अहवा अंतो वा बाहिं वा गानादीणं सरीरं विउस्सञ्ज, विसेसेण चषणा वियोसज, अज्झत्थं सुद्धमेसए अप्पागं अहिकिच्च वट्टति, अज्झत्थं सुद्धं णाम जीवितमरणादि विवजेति, रागदोमादिहियं वा, एमति णाम मग्गति, सो एवं संलिहंतो जं किंचि उवकम | जाणेज (२२) इति अणुद्दिदुस्स किंचि इति अतिगिलाणितो पितमुच्छ वा आयंबिलं परिग्गहितेण वा तवेण अतिघाती सरीरस्म ।
आउखेमस्स अप्पणो आउसो खेमं-अबाधायत्तं जीवियस्स, अहवा जं किंचिदिति तस्स उक्कोसेहिं तवेहिं सोसितसरीरस्स अण्णादिरूवा उक्कमकारी भवंति, तं एवं आउसो खेमं समतीए परवागरणेण वा जाणेत्ता तस्सेव अंतरद्धाए अद्धा णाम कालो, अंतरे अद्धा अंतरद्धा, यदत्तं भवति-तत्थेव कालंतरे, खिप्पं सिविश्वज खिप्पं सब्यासंगेण तहेव कालो, सिकरवा णाम आसेवणा, जं तवमिति जं तेण अन्झवसितं तदेव सिक्खिज, तक्खणादेव आलोइयपडिक्कतो वयाई आरोवित्ता भत्तं पञ्चखावेजा, पापाड्डीणो पंडितो, तत्थ गामे वा अहवा रण्णे (२३) अंतो गामस्म वसही तब्बाहिं वा उजाणे ठितो गिरिगुहाइसु वा, | पाडिचरएहि सद्धिं, आसुक्कारेण वा एगाणितो, थंडिलं पडिलेहए थाणं ददातीति थंडिलं पडिलेहेहि, तं दुविहं सरीरं पडिहाय ।।
पाणियथंडिलं च, जत्थ य भत्तं पच्चक्वाति जत्थवि थंडिले सरीरगं परिट्ठविजिस्मति तंपि जति अगीयस्था सेहा य ताहे तंपि | सयमेव पडिलेहेति, एरिसे थंडिले मते परिढविजाह, पारिट्ठावणिया च बहिं च सिं कहेति, जत्थ पुण ण विञ्जति तं अप्पपाणं ॥२८९।।
MALIRTANAMuskanemunitalam
ANIMPRIES