________________
श्रीआचारांग सूत्र
चूर्णिः ॥२८८॥
बाह्याभ्यन्तरादित्यागः
विदित्ताणं वुद्धा धम्मस्स पारगा (१८) बझं अभितरं च, बझं सरीरोगरणादि, अभितरं रागादि, पढि जइ य'दुविहंपि विगिचित्ता दुट्ठादुट्ठाण जाणगा' तिविहं वा मरणं बुद्धा, धम्मो दुविहो, धम्मस्स पारंगच्छंतीति, अणुपुबीए संखाए, अणुकमो अणुपुची, संखाए जाणणाए, यदुक्तं भवति-संखाए णच्चा, किं ताव जीवंतस्स ममं गुणा ? अह सरीरं विमोक्खं कुणमाणस्स ? कस्स वा अहं मरणस्स जोगो? इति संखाए, आरंभा यतिउति आरंभणं आरंभो-सरीरधारणत्थं भत्तपाणाईओ तिउद्दति, अहवा वेयावञ्चबायणपुच्छणादिआरंभा तिउट्टति, यदुक्तं भवति-णिज्जति, पढिजइय-कम्मुणा यतिउदृति, कम्मं अट्ठविहं ततो तुट्टमाणो तुट्टे, दुविहंपि संलेहं करेंतस्स जया जया सो अतिगिलाणो भवइ कसाइ पतणुते किच्चा (१९) अहवा मूलसंलेहणाए कसाए पतणुकरणं, तेण सा आहिये-भणिजति, कसंतीति कसाया कोहादि सव्वघाइओ वा तणुए, तणुए संलेहणाए अप्पाहारो तिउद्दति, यदुक्तं भवति-अपज्जताहारो, एत्थ दुविहाए संलेहणाए कोंकणगटुंतो, अक्खोवंजणाणुलेवणसमाहिणिमित्तं आहारते इति, तितिक्खणं सहणं सहणं सहति ओमोदरियं अह भिक्खू गिलाएजा आहारस्सेव कारणा अह इति अन्न(ण)तरे, भिक्खू पुन्चवन्नितो, गिलायति, किं निमित्तं ?, आहारकारणा, आहारेण संलेहं करेमाणो अंतियं अम्भासे अतीव संलिहिता, जं भणितं-आसन्नमरणकालो, एवं गिलायमाणोऽवि जीवियं णाभिकंखिजा (२०) कह णाम जीविजा चिरतरं ?, संलेहणं वा पमादेति, मरणंपि ण पत्थए अतीव छुहाए वा विज्झामि, कहं णाम मरिजति ?, पञ्चक्खाते
वा जति से देवता भट्टोवहाराति अणुलोमे उवमग्गे करेइ, थयादिणा वा मणुया पूर्व करेंति तहवि जीवियं णावकंखेज, पडिलोमेD| हि वा कीरमाणे मरणं णोवि पत्थए, दुहओवि ण सजेजा दुविहो दुहतो, कत्थ ?, जीविए मरणे तहा। मज्झत्थो
M
N
||२८८॥
WITHDRA
INISAL
APURI