________________
अनशनंआनुपूर्वीच
श्रीआचा रांग सूत्र
चूर्णिः ७ अध्य० ८ उद्देशः ॥२८७|
णादि पञ्चक्लाएजा, णिसण्णो सयणत्थो वा, आउट्टणपसारणं दिविसंचारणं च सव्वं काययोगं निरंभति, वायोयोगं निरंभति, | अहवा काय इति सरीरं तं वोसिरति, जोगे णाम तस्सेव आउंटणपसारणादी बाइयो गहितो, माणसियपि अपसत्थं निरंभति, रीयं || |च गमणादि पच्चक्खाएज, पाओवगमणं भणितं, समे विसमे वा पादयोविवजह पाडिओ, णागज्जुणा-कट्ठमिव आतडेतत्थ
संचतितं सजोकरेत्ता उ पतिण्णे छिन्नकहं कहेजा जाव इच्चेयं विमोहामतणं हितं सुहं खमं निस्सेसं अणुगा| मियंति ॥ विमोक्षाध्ययनस्य सप्तमोद्देशकः समाप्तः॥
भणियं चउत्थउद्देसए वाघातिममरणं वेहाणसगद्धपढे च, पंचमे भत्तपच्चक्खाणं इच्चेयं छडे इंगिणिमरणं, सत्तमए पाओव| गमणं, अट्ठमए तेसिं तिण्हंपि पडिसमणेण वुच्चति, पुखभणिपं तुजं भण्णइ तत्थ कारणं, ताणि तिनि भत्तपञ्चक्खाणाईणि, बाहातिमाणि वा अणुपुब्बीए भणियाणि, इमं पुण निव्याघातिमे चेव, जतोऽभिधीयते-अणुपुवेणं विमोहाइं० (१७) अणुकमो अणुपुब्बी, तंजहा-पवजा सिक्खा वय अस्थग्गहणं च० पुरिसं आसज्ज अणुपुब्बी भत्तपञ्चक्खाणं इंगिणि पाउवगमणं, संलेहणाणुपुवी तंजहा-चत्तारि विचित्ताई., विमोक्खतेति विमोहा, जं भणियं-मरणाणि जाणि वीरा समासज्ज, वीरा | भणिता, वुसिमंता मतिमंतो, संजमो उसी जत्थ अत्थि जत्थ वा विजति सो उसिमं, भणियं च-"संजमे वसता तु वसुबंसी वा, येनेन्द्रियाणि तस्य वशे, वसु च धनं ज्ञानाद्यं, तस्यास्तित्वान्मुनिर्वसुमां" बुसिमं च बुसिमंतो, एवं मतिमंतोवि, यदुक्तं भवति-नाणमंतो, सवं णच्चा अणेलिसं भत्तपच्चक्खाणाइ तिविहं मरणविहाणं जो य जत्थ विही जंच जस्स अणुण्णातं मरणं स्वतः संघयणधितिबलाणि आसज, अणेलिस इति अणण्णसरिसं, अट्ठाणे अगेलिस, बालमरणाणि वा पडुच्च अणेलिसं, दुविहंमि
Jinni
SIPAHIPARIL