SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ अनशनंआनुपूर्वीच श्रीआचा रांग सूत्र चूर्णिः ७ अध्य० ८ उद्देशः ॥२८७| णादि पञ्चक्लाएजा, णिसण्णो सयणत्थो वा, आउट्टणपसारणं दिविसंचारणं च सव्वं काययोगं निरंभति, वायोयोगं निरंभति, | अहवा काय इति सरीरं तं वोसिरति, जोगे णाम तस्सेव आउंटणपसारणादी बाइयो गहितो, माणसियपि अपसत्थं निरंभति, रीयं || |च गमणादि पच्चक्खाएज, पाओवगमणं भणितं, समे विसमे वा पादयोविवजह पाडिओ, णागज्जुणा-कट्ठमिव आतडेतत्थ संचतितं सजोकरेत्ता उ पतिण्णे छिन्नकहं कहेजा जाव इच्चेयं विमोहामतणं हितं सुहं खमं निस्सेसं अणुगा| मियंति ॥ विमोक्षाध्ययनस्य सप्तमोद्देशकः समाप्तः॥ भणियं चउत्थउद्देसए वाघातिममरणं वेहाणसगद्धपढे च, पंचमे भत्तपच्चक्खाणं इच्चेयं छडे इंगिणिमरणं, सत्तमए पाओव| गमणं, अट्ठमए तेसिं तिण्हंपि पडिसमणेण वुच्चति, पुखभणिपं तुजं भण्णइ तत्थ कारणं, ताणि तिनि भत्तपञ्चक्खाणाईणि, बाहातिमाणि वा अणुपुब्बीए भणियाणि, इमं पुण निव्याघातिमे चेव, जतोऽभिधीयते-अणुपुवेणं विमोहाइं० (१७) अणुकमो अणुपुब्बी, तंजहा-पवजा सिक्खा वय अस्थग्गहणं च० पुरिसं आसज्ज अणुपुब्बी भत्तपञ्चक्खाणं इंगिणि पाउवगमणं, संलेहणाणुपुवी तंजहा-चत्तारि विचित्ताई., विमोक्खतेति विमोहा, जं भणियं-मरणाणि जाणि वीरा समासज्ज, वीरा | भणिता, वुसिमंता मतिमंतो, संजमो उसी जत्थ अत्थि जत्थ वा विजति सो उसिमं, भणियं च-"संजमे वसता तु वसुबंसी वा, येनेन्द्रियाणि तस्य वशे, वसु च धनं ज्ञानाद्यं, तस्यास्तित्वान्मुनिर्वसुमां" बुसिमं च बुसिमंतो, एवं मतिमंतोवि, यदुक्तं भवति-नाणमंतो, सवं णच्चा अणेलिसं भत्तपच्चक्खाणाइ तिविहं मरणविहाणं जो य जत्थ विही जंच जस्स अणुण्णातं मरणं स्वतः संघयणधितिबलाणि आसज, अणेलिस इति अणण्णसरिसं, अट्ठाणे अगेलिस, बालमरणाणि वा पडुच्च अणेलिसं, दुविहंमि Jinni SIPAHIPARIL
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy