SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ चूर्णिः श्रीआचापंचहिं अग्गहो अनतरीए अभिग्गहो, अहा अहापरिग्गहितं अहाभावपरिग्गहितंति, अहाभावपरिग्गहितेणं अत्तढाए परिग्महितेण वैयावृत्त्यरांग सूत्र कल्प: ताव न देति, अतस्तस्स, एवं वत्थपत्ताइपि, अहवा तेसिं कारणे मग्गिजा अहातिरित्तं च से देजा, अभत्तरोयगमादिएहिं अगि लाए णो तिगिलाएति, अपरितमंतो अणुग्गहवुड्डी(बुद्धी)ए निजरट्ठाए अतिकम्म साहमिएहिं अभिकखंति, वेयावच्चं अभिकखंतो, किह ॥२८६॥ | णाम अहं पक(एया)रिसस्स वेयावच्चं करिजामि, कम्मणिजरं वा अभिकरखंतो, अहवा इच्छतो करेति, ण बला कारिजति वेडिं वा मण्णति, विदालयति कम्मगंठिं, वेयावडियं करिस्सामि, अहवावि खलु तेग अहातिरित्तेण, अहमिति आतणिद्देशे, वा विभासा, खलु प्रेरणे, तेणेति तेण सरिसएण साहम्मिएण, अहेसणिजेणं अत्तहाए तेण तं परिग्गहितं, आहारसित्ति, जइ तस्स अभत्तत्थं दाति उन्धरीते सह सट्ठाणण वा अतिरिनं जातं, अभिकखतेण गिजरलाभो, तेण साहम्मिएण पडिमापडिवण्णएण चेव अगिलायंतएणं ण करमणेणं वेयावडियं कीरमाणं सातिजिस्सामि-इच्छिस्सामि, जो वा अण्णो सरिकप्पियस्स करेति तंपि अहं मणेण अणुमोदी. हामि-सुट्ठ एस करेति, वायाए अणुव्हयिस्सामि, काएणवि दिद्विमुहपासायादीहिं अणुबूहामि, से जहेतं भगवया पवेइयं जाव संमत्तमेव समभिजाणेजा, एवं ते भगवंता जयंता घडंता परकमंता, अह चाए उप्पण्णे वा आउसेसं आसनं वा जाणेत्ता पच्छा एत्थ उद्देमए पाओवगमणं अधिकृतं उच्यते-जस्स णं भिक्खुस्स एवं भवति, अभिग्गहाहिकारेण वा अतो अणुयत्तति, इमो | तबो चेव, तंजहा-जस्म णं भिक्खुस्स एवं भवति, किमिति गिलामि, च खलु इमंमि समए जाव तह चेव संथारगं संथरेति, संथा रगं संथरेत्ता समारुहति, समारुहिता एवं वदति-नमोत्थुणं अरहताणं० सिद्धाणं, सयमेव पंच महब्बयाई आरुहेति, सयमेव पंच | महब्बयाई आरुभित्ता एयं पाओवगमणं अधिकृतं, तेण अत्थ चउब्धिहंपि आहारपि वञ्जित्ता कायं च योगं च रीयं च गमणागम-IDD||२८६॥ MAINA
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy