SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ श्रीआचा रांग सूत्रचूणिः ।।२८५ ।। भवति ततो ते उ दंसममगा, इतरेसु अण्णतरे, एवमेतं एवं कडिबंधणं मुड़ता से एगल्लविहारकप्पं अणुपालेति लाघवितं आगमेमाणे, अचेलगत्तं लाघवितं जाव संमत्तमेव समभिजाणित्ता, अभिग्गह अहिग रो वट्टति, तंजहा-जस्स णं भिक्खुस्स एवं भ वति जस्स जतो जेसिं वा, पडिवण्णगस्स कप्पो दसासु भणिजिहिति, तं जहा - परिजितकालामंतणं, अहवा तत्थ परकमंति अह इति अणंतरे, तत्थेति तहिं काले, एगल्लविहारे एगकडिबंधणधारि अचेलत्तेण परिकर्मतं, भुजो विसेसेणं अचेल अपाउरणं हेमंत सीतकासा फुसंति एवं भवति - अहं च खलु अण्णसिं भिक्खूणं अहमिति अत्तणिसे, च पूरणे, खलु विसेसणे, किं विसेसेति ? पडिमा पडिवनओ चैव सो, अन्नेमिं आयवतिरिताणं सरिकपियाणं चैवं पडिमा पडिव नाणं चैव अमणं वा ४, विभासाए वत्थमादि कडियंधणं तणं वा आहह (ट्टु ) परिवणं आहह (दु) निक्खिविस्सामि आहह (दु) पडणं अणिग्गहं गेण्हित्ता दाहामि तेहि य आइड साइजिस्सामि पढमो, अष्णस्स पुण अभिग्गहो-आह परिण्णं दाहामि पुण गिलायमाणो विसरिकप्पियस्सवि गिण्डि - स्सामो असणादि वितियो, तइयस्स कस्मइ करेमि जइवि से लद्धी णत्थि अण्णं वा किंचि कारणं, आहडं पुण सातिजिस्सामि, चउत्थे उभयपडिसेहो लाघवितं आगमेमाणे आहारउवगरणलाघवितं चत्तारि पडिमा अभिग्गहविसेसा वृत्ता । इदाणि पंचमोसो पुण तेसिं चेत्र अ तिन्हं आदिल्लाणं पडिमाविसेसाणं अभिग्गहं दरिसेति जस्स णं भिक्खुस्स अहं च खलु, अहमिति आतणिद्देसे, चः समुच्चये, खलु पूरणे, अभेसिंति अप्पाणं वञ्जित्ता, समाणा सरिमा वा धम्मिया साहम्मिया, जति ते एगट्ठा न भुंजंति तहावि ते अभिग्गहसाहम्मिया एगल्लविहारमाहम्मिया य संभोइया गणिअंति, तेण समणुण्णस्स, यदुक्तं भवति - सरिसाभिग्गहस्स परिहारकवत् पडिवण्णाणं, एतं चेत्र तेसिं परिहारवं जस्स कस्स देति ण पडिग्गहेंति, अहेमणिजा, जहा तस्स एमणा बुत्ता, [वैयाषृश्य कल्पः ॥ २८५॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy