SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ तादि श्रीआचाणिक्खमणपवेसे, इहरहा च ण सक्कति चोरादीहिं तत्थ गंतु, जे तु पट्ठिउकामा, अहवा सुत्तस्स तेणेव उवसंथारो पडिपुण्णो 'से प्रतिपूर्ण रांग सूत्रचूर्णिः पास सबओ गुत्तो' सेत्ति णिद्देसे, पस्सत्ति-बुज्झत्ति, सचओ गुत्तेत्ति-सव्वेहिं पडिपुण्णादीहिं हरदगुणेहिं उवसंथायरेयव्वो ॥१९॥ सव्वेहि इंदिएहिं गुत्ते य, से जाण लोए०, तत्थ महेसिणो गणहरा सोयमज्झट्ठिया, 'जे य पण्णाणमंता पबुद्धा' भिसं नाणमंता चोद्दसपुव्वधरा जे अण्णे गणहरवजा परंपरएण आगया आयरिया जाव अजकालं, बुद्धा ओहिमणपज्जवनाणिणो सुयधम्मे वा बुद्धा जे जहिं काले, ण पुण अब्बत्ता एगचरा वा वत्ता, जेऽवि ण जिणमादिट्ठा णाणाई पावंति गुरुकुले वसंता ते सामायारीफुसला | भवंति 'आरंभोवरय'त्ति अण्णाणकसायणोकसाय असंजमो वा आरंभो, उवरया णाम विरता, जे आरंभउबरता 'एतं संमति पासह, 'कालकंखी परिव्वए' कालो णाम समाहिमरणकालो तस्स कालस्स कंखाए एवं विहसारजुत्ता गुरुकुलवासिणो सबओ वयंतीत्ति, बेमित्ति करणं अज्झायअज्झयणसुयखंघअंगपरिसमत्तीए भवति, इह उ पगरणसमत्तीए दट्टव्वं, गतं आयरियपगरणं, इदाणिं सिस्सपगरणं आरम्भति, तत्थ अत्था तिविहा-सुरहिगमा दुरहिगमा अणहिगमा य श्रोतारं प्रति, तत्थ सुरहिगमेण अहिगारो, अणहिगमावि अवत्थू , दुरहिगमेसु तु "वितिगिच्छासमावण्णेणं' (सू. १६२) तत्थ तात्र दरिसणे संका भवति, जइ धम्मस्थि| कायो गतिलक्षणो तेण णिचमेव गई भवतु, अधम्मत्थिकायो द्विति तो य निचठाणं किं न भवति ?, आयरिओ भणइ-धम्मथिकायो न रज्जू जहा तहा कट्टति, किंतु गतिपरिणतस्स उवग्गहे वट्टति मच्छजलवत् , एवं आगासत्थिकाएवि, जीवाइसु वा णवसु पदत्थेसु परियटुंतस्स वा पडिपुच्छं अणुप्पेहं धम्म वा कहेंतस्स एगपदे अणेगेसु वा वितिगिच्छा उप्पज्जेजा, किं अयं अत्थो || एवं अन्नहिति, एवं संकिते ण लभते समाहि, समाही णाम एगग्गं, तिविहा वां समाही, तत्थ सम्मईसणसमाहीए अहिगारो, ते ||॥१९०॥ लो णाम समाहिमरण असंजमो वा आरंभो, उवरयाणाई पार्वति गुरुङले वसंता ते सा
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy