SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ श्रीआचारांग सूत्रचूणिः ॥३७१ ॥ उज्जुहियाणि गावीओ उवणातो अडवितेनं उज्जूहंति, णिज्जूहियाणि णिखोडिजंति गावीओ चेव जोइजंति वा, मिहो जुहिगाणि, परियाणगं च वराणं, हयाणीयाणि वा अणियग्गहणा चत्तारिवि अणियदंशणाणि, एगो वा एगपुरिसं वा वज्रं, नवरं सेहस्स दरिसिजति थिरीकरणत्थं, ओप्पाइतावि केवलपुस्तकवाचणाणि, माणुस्माणि याणि जत्तांसुहच्चाणि, जागाणं गोणाणं च जह कंबलसंवला, अहवा माणुस्साणं चेव एवंविहं णामणविजाहिं णामिति रेखा, अहवा गठ्ठे सिक्खा विन्ताणं अंगाई णामिजंति, जोईसत्थे कहियाई कब्वाई, धण्णाई वा पारमिता गधेतुं, कमवित्ताण पाउरणाणि कीरंति, तं जाणरुक्खाई मग्गो, दट्ठे सवरभासाक लहाणि जहा संघवाण भासाओ, वेराणि गामाईणं, सग्गामा वा, जणवयाणि चैव जगत्रयाणि जत्थ सभामाईसु जगवया वङ्कंति, कटुकम्माणि वट्टाति सवायारस्स वा पोत्थगा, कहिगादी, चितागं लेप्पारमादी, गंथिमाण पुप्फमादी, बंटी संमं विहाणगं, पूरिमो रहो, संघातिमो कंचुगो महतो से भिक्खू वा २ इच्छा ण वा, से भिक्खू वा २ महामहाणि बहुरयाणं ससुरउमादि, बहुणडाणि जहा इंदमहे, सव्वतालायरा बहुसदाणि सरक्खगतला मत्तहजार एहिं, मिलक्खुणि आभासियाणि, ण वा तेसिं परिच्छिति । से भिक्खू वा २ इहलोइयं मणुस्साणं पारलोइगं हियगतादी, अहवा जहां धमिलो इहलोइएस परलोइएस संवदंतो (बंभदत्तो, सेसं कंठ्यं, एवं सद्दाईपि संखादीणि तताणि वीणावच्चीसमुग्धायादीणि वितताणि भंभादिकणाई लउलकुडा सुसिराई - वंसपब्वगादिपव्वादीणि सदं सुणेन्ताणं, जतो जाति पिक्खतो वणिअंतेसु चारगादीणि जाति । पंचमं सत्तसत्तिक्कगं समत्तं ॥ परकिरिया परेण कीरमाणे कम्भं भवति, किरिया कम्मं, अध्यात्मकं तस्स २ करेंतस्स, जति सातं कज्जं साएति, अंध्यात्रमत्थिता अन्मत्थिया, संसयता संजोयो भवति तत्थ अज्झत्थेणं, ततो कर्मसंश्लेषो भवति, तम्हा णो सादिजेजा, सा य ईमा ma सप्तसप्तकाः ॥३७१४
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy