________________
श्रीआचारांग सूत्रचूर्णिः
'आयार ऐकार्थाः तनिक्षेपाः
D| कुंजरो स्तम्भ आरोहगंवा एवमादि, अहवा किरियाजोगो आचालो, आचलितो खंधावारो आचलितं आसणमिति, भावे सो चेव
पंचविहो, कोहादि सव्वं अप्पसत्थं भावं चालेति कम्मबंधं आचारो, इयाणिं आगालो, जंवा उदगस्स णिण्णया व तलागंवा आगालो भवति, अहवा आगलिता मेहा, भावे तु अयमेव नाणादि भावागालो, इयाणि आगारो-दक्वेसु दवागारादि, अहवा रतणागरो समुद्रो, भावे अयमेव नाणादियागागे, इदाणि आसासो, तत्थ दवे णदिमादिएसुबमाणस्स तरणं दीवोवा,अहवाऽऽसासोदरिसणतो फासओ | य, दरिसणे संजत्तया वाणियगा समुद्दमज्झे कूलं दद्रु आससंति, अहवाधातु(वाउ)पिसाया विलं पविट्ठा दिसामूढा विलद्वारं, करिसगा मेहं, पक्कणाणि वा ससाणि, माता णटुं पुत्तं, गम्भिणी पम्या पुत्तमुहं वा,रयणत्थियां रयणागरं एवमादी, फासओऽवि मुच्छि ओ तिसितो वा तोयं धम्मत्तो चंदणं मारुतं वा एवमादि, भावआसासो आयारो संसाराओ उत्तरणं, इदाणिं आदरिसो, तत्थ दवे दप्पणादि, भावे आयारो, एत्थ करणिज्जं अकरणिजं च दरिसिजति । अंगं चउविहं, तं चाउरंगिजे वण्णितं इहंपितं चेव । इदाणिं आचिण्णं, तत्थ दवे गोणादीणं तणा सीहादीण पोग्गलं खित्ताचिण्णं वाहिएसु सत्तुगा कोंकणासु पेजा, काले जहा "सरसो चंदणपंको अग्घति उल्ला य गंधकासाई । पाडलसिरीस मल्लियपियंगु काले निदाहमि" || १॥ भावाइण्णं सबसाहूहिं अयमेव नाणादियायारो मोक्खनिमित्तं आइण्णो। इयाणि आयातो, तत्थ दवे जहा आयातो देवदत्तो, अहवा जातिस्परकहासु सुवति अमुगभवाओ इमं भवं आयातो, भावे गुरुपरंपरएण । इयाणिं आमाक्खो, तत्थ दवे निग्गंथादीणि मोइजति भावे पच्छा विवद्धिओ मुच्चइ सकम्माओ। इयाणि पवत्तणं, 'सवेसिं आयारों' गाहा (८-६) सबतित्थगरावि आयारस्स अत्थं पढम आइक्खंति, ततो सेसगाणं एकारसहं अंगाणं, ताए चेव परिवाडीए गणहरावि सुत्तं गुंथेति । इयाणि पढमंगति, किंनिमित्तं आयारो पढमं ठविओ?, एत्थ गाहा 'भायारोअंगाणं'