SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ IMANIPRITHIPADNA हननामियोगादि ण कारवेति कारगारबद्(ब)धुए हम णिचावात्यावा अभवियर ॥१३४॥ श्रीआचा- | ब्वा, कप्पदप्पादीहिं सज्झं अभियोगो, आणापरिग्गहो ममीकारो, तंजहा-मम दासो मम मिचो एवमादि, आणापरिग्गहाणं विसेसो, रांग सूत्र अपरिग्गहितोवि आणप्पति, परिग्गहो सामिकरणमेव, ण परितावेयव्योति अहणंतोऽवि अंगुलिमूयिमादीहिं परितावेति, मणपरिताचूर्णिः वणा वा, उद्दवणा मारणं, एतं सतं न करेति अण्णे िण कारवेति कीरंतं न समणुजाणति जाव रायिभोयणंति, एस धम्मे सुद्धे सुद्धो णाम णिम्मलो भवति, जे अण्णे तु केसिंचि सत्ताणं दयं करेंति तहा धीयारवद्(ब)धुए गोणीपोयं परिहरंति छगलादि मारेंति, एवं || असुद्धे, अतं तु रागादिरहितत्ता सव्वं अविसेसं अहिंसाओ य सुद्धो, णितिया पंचसु महाविदेहेसु णिचावस्थितत्ता णितियो सम्मत्तो भवति सासतो, णितिउत्ति वा सासतोति वा एगट्ठा, अहवा णिचं सासतो, णिचं भवित्ता अणुभवति, भवियत्ता वा अभवियत्तावि णिञ्चं भवति जहा घडअभावो, अतं तु निच्चकालवत्थायित्ता णिचो सासयो य 'समिञ्च छज्जीवनिकायलोग समिञ्चत्ति वा जाणित्तु वा एगट्ठा, खित्तं-आगासं खितं जाणतीति खेत्तप्णो, तं तु आहारभूतं दबकालभावाणं, अमुत्तं च पवुच्चति, अमुत्ताणि खित्तं च जाणंतो पाएण दवादीणि जाणइ, जो वा संसारियाणि दुक्खाणि जाणति सो खेत्तण्णो, पंडितोवा, मिसं साधु आदितो वेदितो पवेदितो, उद्वितो उठ्ठिया संजता, उढियाणं कहं पवेदिजति?, नणु मज्झिमयाणं पाससामितित्थगरसंतगाणं, अहवा उडिएसु अणिसण्णेसु, अणुडिएसु णिसण्णेसु, एकारसण्हं गणहराणं अणुत्थियाणं चेव पवेदितं, उवद्विता णाम जे धम्मसुस्सूसा, केति धम्मुट्ठाणेण उद्विताविण उवट्ठति जहा पत्तेयबुद्धा, अणुवट्ठिए कहिजति जहा इंदणागस्स, उवरयदंडेसुवा, न रतो उवरतो सव्वD| दंडेहिं अणुवरता असंजता, तेसिपि पवेदिजति, किह दंडेहि उवरतिं करिज ?, पंचघा दंडगा, दब्वभवसंयोगरएसु वा, असंजोगर | एसु वा, संजोगरतो गिहत्थो, असंजोगो संजमो तहिं रता'तचं चेत' तद् द्रव्यं सद्भूतं एतं, जं भणितं सव्वे पाणाण हंतव्बा, एतं वा| ॥१३४॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy