SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ श्रीआचारांग सूत्रचूर्णिः ब्रह्माचरणनिक्षेपः | वण्णो, सुद्देण खत्तियाणीए जाओ खत्तिओत्ति भण्णइ, चोइसमो, वइस्सेण बंभणीए जाओ वैदेहोत्ति भण्णति, पन्नरसमोवण्णो, । सुद्देण बंभणीए जाओ चंडालोत्ति पवुच्चइ, सोलसमो वष्णो, एतव्वतिरित्ता जे ते बिजाते ते वुचंति-उग्गेण खत्तियाणीए सोवागोत्ति । | वुच्चइ, वैदेहेणं खत्तीए जाओ वेणवृत्ति वुच्चइ, निसाएणं अंबट्ठीए जाओ बोक्सोत्ति वुच्चइ, निसाएण सुद्दीए जातो सोवि बोक्सो, सुदेण निसादीए कुकुडओ, एवं सच्छंदमतिविगप्पितं ठवणावभं गतं । इदाणिं दव्वबंभं भण्णइ ‘दवं सरीरभविओ' गाथा (२८-९) दुविहं आगमओ नोआगमओ य जहा अणुयोगद्वारे,णवरं जाणइ वावारेहिति वा बंभ, जाणवइरित्तं अन्नाणियवस्थिसंजमो, जाओ य रंडकुरंडाओ बंभं धरेंति, भावे तु विदुवत्थिसंजमो, विदुत्ति आगमओ भावभं गहितं, नोआगमतो तस्सेव जो वत्थिसंजमो मेहुणओवरति, अहवा संजमो बंभं भष्णति । दारं । चरणं छविहं, वहरितं दधचरणं तिविहं, तंजहा-गइचरणं भक्खणाचरणं आचरणाचरणं, तत्थ गइचरणं रहेण चरति घोडेहिं चरति पादेहिं चरति एयं गइचरणं भण्णइ, भक्षणाचरणं मोदए चरति देवदत्तो तणाणि गावो चरंति, आयारणाचरणं णाम चरगादीणं, अहवा तेसिपि जो आहारादिपूयानिमित्तं तवं चरति तं दब्याचरणं, लोगुत्तरेऽवि उदायिंमारगप्रभृतीर्ण, जं वाऽणुवउत्ताणं, खेत्तचरणं जइयं खित्तं चरति-गच्छति, अहवा सालिखित्तं गोणादि चरति, कालेवि जो जावतिकालेण गच्छति भुंजति वा, भावे तिविहं-गतिचरणं भक्खणचरणं गुणचरणं, 'भावे गति आहारे'गाहा-(३०-८) तत्थ गतिभावचरणं जं ईरियासमितो चरति गच्छति, भक्खणा जो बायालीसादोसपरिमुद्धं वीतिंगालं विगतधूमं कारणे आहारेइ, एतं आहारभावचरणं पसत्थमपसत्थं च, अप्पसत्थं मिच्छत्तऽण्णाणुवहतमतिया अनउत्थिया धम्म उवचरंति मोक्खस्सत्थं, किं पुण णिदाणोवहया ?, लोउत्तरेवि निदाणोवहतं अप्पसत्थं, पसत्थं तु णिजराहेउं जं बंभचरणं, एत्थ | ॥६॥ INDIA
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy