SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ श्रीआचा- रांग सूत्रचूर्णिः क्षत्रियादयो वर्णाः ) जाया अणस्सिता गिहवइणो जाया, जया अग्गी उप्पण्णो ततो य भगवऽस्मिता सिप्पिया वाणियगा जाया, तेहिं तेहिं सिप्पवाणिज्जेहिं वित्तिं विसंतीति वइस्सा उप्पन्ना, भगवए पवइए भरहे अभिसित्ते सावगधम्मे उप्पण्णे बंभणा जाया, अणस्सिता बंभणा जाया माहणत्ति, उज्जुगसभावा धम्मपिया जंच किंचि हणतं पिच्छंति तं निवारंति मा हण भो मा हण, एवं ते | जणेणं सुकम्मनिवत्तितसन्ना बंभणा(माहणा)जाया, जे पुण अणस्सिया असिप्पिणो ते वयख(क)लासुइबहिका तेसु तेसु पओयणेसु | सोयमाणा हिंसाचोरियादिसु सन्जमाणा सोगद्रोहणसीला सुद्दा संवुत्ता, एवं तावं चत्तारिवि वण्णा ठाविता, सेसाओ संजोएणं, तत्थ 'संजोए सोलसयं' गाहा (२०-८) एतेसिं चेव चउण्हं वण्णाणं पुवाणुपुबीए अणंतरसंजोएणं अण्णे तिणि वण्णा भवंति, तत्थ 'पयती चउकयाणंतरे' गाहा ( २१-८) पगती णाम बंभखत्तियवइससुद्दा चउरो वण्णा । इदाणं अंतरेण-बंभणेणं खत्तियाणीए जाओ सो उत्तमखतिओ वा सुद्धखतिओ वा अहवा संकरखतिओ पंचमो वण्णो, जो पुण खत्तिएणं वइस्सीए जाओ एसो उत्तमवइस्सो वा सुवहस्सो वा संकरवदस्सो वा छट्ठो वण्णो, जो वइस्सेण सुद्दीए जातो सो उत्तमसुद्दो वा (सुद्धसुद्दो) वा | संकरसुद्दो वा सत्तमो वण्णो । इदाणि वण्णेणं वण्णेहिं वा अंतरितो अणुलोमओ पडिलोमतो य अंतरा सत्त वण्णंतरया भवंति, जे । अंतरिया ते एगंतरिया दुअंतरिया भवंति । चत्तारि गाहाओ पढियवाओ (२२,२३, २४, २५-१) तत्थ ताव भणेणं वइस्सीए जाओ अंबट्ठोत्ति वुच्चइ एसो अट्ठमो वण्णो, खत्तिएणं सुद्दीए जातो उग्गोत्ति वुच्चइ एसोनवमो वण्णो, बंभणेण सुद्दीए निसातोत्ति वुच्चइ, किनिपारासवोत्ति, तिणि गया, दसमो वण्णो । इदाणिं पडिलोमा भण्णंति-सुद्देण वइस्सीए जाओ अउगवुत्ति भण्णइ, | एक्कारसमो वण्णो, वइस्सेण खत्तियाणीए जाओ मागहोनि भण्णइ, दुवालसमो, खत्तिएणं बंभणीए जाओ सूओत्ति भण्णति, तेरसो ॥५॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy