SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ श्रीआचा रांग सूत्रचूणिः ॥३१०॥ भोत्तव्या इति, एवं ताव आहारं प्रति, रसपरिच्चागासितं तवो भणितो । इदाणिं कायकिलेसासितं वुच्चति, तंजहा - अच्छपि, भगवतो अणिमिसगाणि चैव, नीलुप्पलपत्तसमाणाई अच्छीणि आसि, बीय अंसुविरहिताणि, तं च 'पद्माक्षः क्षीरगौर: ० ' आहारियं तु, रेणु वा रयो वा तृणावयवो वा पाणजाती वा परियावञ्जेजा तहा तंण पमञ्जति, न वा पादे धुवति, हत्थे परे लेवार्ड भोतुं मणिबंधाओ जाव धोवति, न वा पिपीलियादीहिं खजमाणोवि कहइतवां, भणियं च - 'आरुग्भ कार्य विहरिंसु, सव्वं गायमविप्यमुके आसी' चरियाहिगारे एव अणुयत्तए, जतो सुत्तं- अप्पं तिरियं पेहाए (६२) अप्पमिति अभावे, ण गच्छंतो तिरियं | पेहितं, ण वा पिट्ठतो, पच्छा वा अवलोगितं वा, किंतु 'पुरतो जुगमाताए, पेहमाणो महिं चरे' अयं तु आरिसो अत्थो-अप्पं तिरियं | पेहाए, अप्पमिति दुरा न, अतिदूरं निरिक्खमाणे आण्णे वा दोसा, अतिआसण्णं ण पस्सति, तिरीयमवि पस्संतो तिरियं संपातिमे अक्कमति, ण एतं भगवतो भवति तहावि आयरियं धम्माणं सिस्साणमितिकाउं अप्पं तिरियं पेहाए, पट्टतोवि नातिदुरं, नातिदूरं ठिच्चा पिट्ठतो पच्चवलोगितवां मंचादि, मा भू अभिघाताओ वते पीला, उवउत्तमणो वा मग्गतो हरितादीणि छिंदिञ्ज, अप्पं बुतिए पडिनाणी कयो एहि ? जाहि वा ? कतो वा मग्गो ? एवं पुच्छितो अप्पं पडिभणति, अभावे दट्टब्बो अप्पसद्दों, मोणेण अच्छति, पंथापेही चरे जनमाणो पंथं पेहति पंथापेही, चरे इति गच्छे, जयमाणे दट्टण तसे पाणे अभिकमे पडिकमे, जयं चरेति अतुरियं रियाए चरियादिणिविट्ठदिट्ठी, चरियाहिगारे एव वट्टति, जतो भन्नति - सिसिरंसि अद्धपडिवण्णे (६३) सिणातीति सिसिरं, सिसिरेवि सो भगवं अद्धाणपडिवन्ने, यदुक्तं भवति –— पंथं गच्छति, तं दिव्यं वत्थं वायुउड्डू कंटगलग्गं बोसिरिजा, वोसिरितुं, ण तस्स घरं विजतीति अणगारो, पसारेतुं वा एक बाहुं पसारिय, किमिति णाविलंबिताण अपरिकर्मत्वादि ॥३१०॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy