SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ श्रीआचारांग सूत्रचूर्णिः ॥३०४॥ प्रासुका. हारादि | तं?, जं भगवं अपरिमितबलबीरियपरक्कमो पब्धइयो स इंदियदमं कृतवान् , सो भगवं आघवति जो फासुयाहार एवासी, कह?, तस्स हि अट्ठावीसतिबरिसस्स अम्मापियरो कालगयाई, तेसि मरणे सो समत्तपइन्नो भूतो, जणो ण देइ, तेहिं णातखइ(त्ति)एहिं विन्नवितु-भगवं ! खये खारावसेगं मा कुरु, पच्छा भगवं उवउत्तो, जइ अहं संपयं चेव णिक्खमामि तो एत्थ बहवे सोगेण खितवत्थादि भविस्संति, पाणा चइस्संति, एवं ओहिनाणेण णचा भगइ-केचिरं अच्छामि भणह ?, तेहिं भण्णति-अम्हं परं विहिं संवछरेहिं गयदेविसोगा णासिजंति, तेण पडिस्सुतं, ताहे भणइ-तता नवरं अच्छामि जति अप्पच्छंदेण भोयणातिकिरियं करेमि, तेहिं सामत्थियं, अतिप्तयरूबंपि ता से किंचिकालं पेच्छामो, तं तेसिं भगवया वयणं अन्भुवगर्य, सयं च णिक्खमणकालं णचा, | अवि समहिते दुवे वासे (५२) अच्छइत्ति, अन्नतरे जम्हा ते तिव्वसोगे संतत्ता मा भू, मच्चुवसं गता भविस्संति, अह तेसिं तं अवत्थं णच्चा साधिते दुवे वासे वसतीति, दुवे वरिसे सीतोदगं भावओ परिचतं न पुण पिबीहामि, जहा सीतोदगं तहा सव्वाहारं सचित्तं अभोचा-अपीत्ता, अपिइत्ता इति वत्तव्ये जाणावेति अन्नपि सचेयणं अभोचा, ण य फासुतेणविण्हातो, हत्थपादसोदणं तु, फासुएणं आयमणं, सबसचेतणाहारपरिचागे सति दुपरिहरं उदगमितिकाउं तेण तस्स गहणं, इतरहा हि सो पंचवि सवेतणे | काये परिहितवां तिविहकरणेणवि, परं णिक्खमणमहाभिसेगे अफासुएण हाणितो, जहा पाणाइवायं परिहरियव्वं तहा मुसावायंपि अदत्तादाणं मेहुणं परिग्गहं राईभत्ताणिवि, ण य बंधवेहिवि अतिणेहं कृतवां, ततो वुचंति एगत्तिगते पिहितच्चा एगत्तिगतो णाम ण मे कोति णाहमवि कस्सइ, पिहिता अचाओ जस्स स भवति पिहिताः , अच्चा पुधभणिता, सरीरं वा, तं पंचेंदियसमुदितो, मोरागदोसोदयं प्रति पिहितो, कायवायमणगुत्तोबा, भावअच्चाओवि अपसत्थाओ पिही ताओ,रागदोसऽणलजाला पिहिता, INSPIRE ma NilamAHINSE ॥३०४॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy