SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ पराक्रमादि श्रीआचारांग सूत्र चूर्णिः ॥३०३॥ साई, दुतितिक्खाणि तितिक्खं सहणं दुक्खं तितिक्खिज्जति दुतितिक्खाई, अतिच्च मुणी परकममाणे अतिरतिक्रमणादिषु अतीव | एत्य अतिअच्चा, अगणेतो, तेण च मणे सति तेण चिंतेति, मुणी भणितो, धम्मे तहेव परक्कममाणो, परीषहा विषयं वा परकम| मानो, भणिता पडीलोमा। इदाणिं अणुलोमा, आघातणगीताई आघातं अक्खाणगं, अग्घातितंति वा आतिक्खियंति वा | एगट्ठा, लोइयं भारहादि, कुप्पावयणियाणि वा आघाइजंति, कहं ?, पवो लासगो मक्खो वुचति, गर्ल्ड णचंते, तं पुण इत्थी पुरिसो | वा णचति, गति(गीत)मेव तंतीवंसादि आयोजं, जुद्धं विविहं, तंजहा-डंडजुद्धाणि मुट्ठिजुद्धाति, इंडेहिं जुद्धं मल्लाणं जुद्धाणि वा, रागियाई एयाई पाएण तेण ताई वारेति एव, गढिते विधूत(मिहुकहासु)समयंमि(५१)गढितं यदुक्तं भवति-पद्धं विसयंमि, वहा विद्धं अन्नेहिं वा, से तंति चोएन्तो अच्छति, भगवं च हिंडमाणो आगतो, सो तं आगतं पेच्छेत्ता भणइ-भगवं देवज्जगा! | इमं ता सुणेहि, अमुगं कलं वा पेच्छाहि, तत्थवि मोणेणं चेव गच्छति, णार्तिवत्तति अंजू, अतियञ्च मुणी परकममाणो, एवं कहगस्सवि, मिहोकहासमयोत्ति जे केवि इत्थिकहाति कहेंति, भत्तकहा देसकहा रायकहा, दोन्नि जणाबहू वा, तहिं गच्छति, णाति-0 वत्तति अंजू, अहवा रीयंतं अच्छंतं वा पुच्छइ-तुभं किंजाइत्थिया सुंदरी?, किं बंभणी खत्तियाणी वतिस्सी सुद्दी व ?, एवमादी मिहुकहा, समतो गच्छति, णातिवत्तए णेहहरिसे, अरत्ते अदुढे अणुलोमपडिलोमेसु, विसोगे विगतहरिसे, अदक्खित्ति दटुं, एयाणि से उरालाणि एयाणित्ति जहा उद्दिट्ठाई, अणुलोमाणि य उवसम्माई, उदाराणि उरालियाणि, यदुक्तं भवति-उकिट्ठ| लोमाई, पडिलोमाई तेण असुभपगारेण, उरालं गच्छतीति अतिकमति, णायपुत्ते असरणाए असरणं अचिंतणं अणाढायमाणंति एगट्ठा, अहवा सरणं गिह, णऽस्स तं सरणं विजतीति असरणगो, ण य सरणंति अतिकंताणि पुब्बरयाणीति, किं एत्थवि हि, अमुगं कलं वा सान्तो अच्छति, भगवच मिकहासु)समयमिददाति, इंडेहि जुद्धं मल्हाण केवि इथिकहात माणं चेव गच्छति, जात, सो तं आगतं माय ॥३०३।।
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy