________________
श्रीआचा रांग मूत्र-1
चूणिः ॥३५९॥
एवमादीणि आमिरासुगा(एसणा)णि जहा गिरिणगरे, णो परिगिझिय २ णिज्झाए, णगरणगखरिया णेज्झाव लोलया, पय-|| ईर्याध्ययन यावहिता पलिमंथु, कच्छाणि जहा नदीकच्छा, दवियं सुवण्णारावणो, वीयं वा चलियं वा, णदिकोप्परो, णूमं भूमीघरं, गहणं गंभीर जत्थ चकमंतस्स कंटगसाहातो य लब्भंति, वर्ण एगरुक्खजाइयं वा, वणदुग्गं नाणाजातीहिं रुखेहि, पन्धतो पब्वयाणि वा, मागहभासाए एगवयणेण णपुंसगवत्तव्बयाणं, पब्वइएवि पव्वइयपि, प्रासादकप्रासादकाई, पव्यय दुग्गाई बहू पव्यता, अगडतलागदहा अणेगहा संहिता, णदी पउरपाणिया, वावी वट्टा मल्लगमूला वा, पुक्खरणी चउरंसा, सरपंतिया पंतियाए ठिता, सरसरपंतिया पाणियस्स इमंमि भरिते इमावि भरिज्जति परिवाडीए पाणियं गच्छति, केवली बृया जीवाणं उत्तसणं ईपत् वित्तसणं अणेगप्पगारं वा तस्सति, सरणं मातापितिमूलं गच्छति जं वा जस्स सरणं, जहा निपाणं गवीणं गहाणं दिसावसरणं पक्खीणं आगासं सरिसवाणं विलं, अंतराइयअहिगरणादयो दोसा। से भिक्खू वा २ आयरियअज्झाएहिं समगं गच्छंतो हत्थादि संघटेति आधाराइणि| याए पगतो, आयरिया पाडिपहिया पुच्छंति, जिणकप्पिओ तुहिको, थेरकप्पिता कहेंति आयरिया, तस्स णो अंतरभासं करेज्जा, | एवं राइणिए दो आलावगा, पडिपाहगोणमादी आइक्खह दूरगतं, दंसेह अब्भासत्थं, परिजाणेज्ज कपिज हिज पाडिएहिं ता| उदगपन्नयाणि कंदाति ४ पुच्छति छुहाइतो तिसिओ पिविउकामो रंधेउकामो सीयइ तो वा अग्गी एवं चेव जह साणिगामो, कोहरे | गामह मणुस्सवियाल पुव्वभणिता जिणकप्पियस्म सुत्ता, विहं जाणेजा विहं अडवी अद्धाणं आमोसगा धम्मिय जायणा थेराणं तुम्भे | च्चिएहिं चेव दिण्णाई, जिणकप्पिओ तुसिणीओ चेव, सयं करणिज्जति रुचति तं करेंति अकोसणादी, रायं संसरतीति रायसंसारियं । | णो सुमणे सिया सुक्कोसियतोवहिस्स इति ।। समाप्तं रियाऽध्ययनं तृतीयं ।। .
॥३५९॥
-