________________
श्रीआचा
रांग सूत्रचूर्णिः
॥ ३५८ ॥
ढेंति, जिणकपिओ उप्फेस करेति, उप्फेसो नाम कुडियंडी सीसकरणं वा । अभियंतर अभितकर्माणः, ते भणिता सयमेव उल्लंभासि, सहसा वा छुभिज्जा, णो सुमणो, कहं ? – मरामि चेव, अहवा अहो मरियन्त्रगं, दुम्मणो हा मरियन्धं, कहं च उत्तरियव्वं १, उच्चावए तो जणवहंते उरस्स वल्ली वा णिद्धातति, राउले वा च्छुभणेति, णियाणं करेति, वहपरिणतो मरंतो, हत्थेण हत्थादीणि संघट्टेति मा आउकाय विराहणा होहिति, दुब्बलभावो दुब्बलियं, ताहेति उपहितीरे ताब अच्छति जाब दगं सव्वं गलितं, उदउल्लससणिद्धाणं कालकओ विसेसो, आमज्जेज कहंचिगा दोसा, जं वल्लेण परिणामिते आमजेज, परे गिहत्था अण्णउत्थिया वा, परिगविय चुंफ करेंतो जाति, धम्मं वा कहतो, संजमआयविराहणा, तेणपहे वा घेप्पेज्जा, जंघासंतारिमे कंठं, वप्पाती पुव्वभणिता, अहवा वप्पो वट्टो वलयागारो, गंभीरोदयं वा तलागं, केदारो वा, मट्ठा अपाणिता दीपव्त्रयकुहरा भूमीए वा, जिणकष्पितो पाडिपहियहत्थं जाइतु उत्तरति, थेरा रुक्खादीणिवि, जावसाणि वा मासजवसो वा, जहा गोधूमाण वामुसो, सगडरह० सचकं सविसयराया, परचकं अन्नराया, सेणा सराइगा, विरूवरूवा अणगप्पगारा, हस्त्यश्वरथमनुष्यैश्व, चारउत्ति वा काउं आगसेजा, कडिआ सुमणो, एते णाविताओ वादेणं दंडियं पड़प्पाएमि, उच्चावदं घातवहाए सावे देति, गामाणु० पाडिपहिया पुच्छेज्जा केवइए से गामे नगरे वा, केवतिएत्ति केवट्टे केत्तिया आसा हत्थी, ते चारिया अण्गो वा कोइ पुच्छेज्ज, ण पुच्छे, न कयरे वा, णो वागरेज्जा, एनं खलु तस्स भिक्खुस्स वा २ सामग्गितं । इति इरियाद्वितीयोदेशकः समाप्तः ॥
संबंधो रियाधिगारे, इहापि रिया एव, अंतरा वप्पाणि ते चेव, कूडागारं रहसंठितं, पासाता सोलसहिष्णू मगिहा, भूमीगिहा भूमीघरा, रुक्खगिहं जालीसंछन्नं, पव्वयगिहं दरी लेगं वा, रुक्खं वा चेझ्यकडं वाणमंतरच्छादियगं, पेठं वावि भेरवं, धूभेवि
ईर्याध्ययनं
॥ ३५८ ॥