________________
मीआचा
रांग सूत्रचूर्णिः ॥३६०॥
उक्का रिता समिति, इदाणिं भासासमिति, आहारसेज्जं पंथपुच्छा (पादपुंच्छणा) य, सव्वेवि वयणविभत्तिकारगाई तहावि विसेसो अत्थि, पढमे सोलसप्पगारा वयणविभत्ती अप्पीतिवज्जणा बितिए काणकुंटणादी, णामणिप्फण्णे भासा चउव्विहा जहां वके तहा दव्वतो उप्पत्तीए पज्जवं अंतर, गहणे, उप्पत्ती वा भाताणं किमादीयं पत्रं, जतो जाई मूलभासादव्वेहिं परिणामिताई विस्सेणि गच्छंति, अंतरं जतो जाति अणुसेढीए मीसाई गच्छंति, गहणे जारिसाई गिण्हंति दव्बओ अनंतपएसियाई, मासा किमा त्मीया ? पोग्गलात्मिका, यथा घडं मृत्तिकात्मकं न सिकतापापाणैर्निष्पद्यते एवं भासावयोग्गेहिं दव्वेहिं णिप्फज्जइ, खित्ते जंमि द्वितो गिण्हति जहा छद्दिसिं जत्तियं वा खेतं गच्छति जहा परे सजोणि, जंमि वा खिते वणिज्जति भासा, कालो जंमि जंमि जेचिरं काला भासा भवति जाव तात्र कालेणं जच्चिरं वा, से दो भवति काले-भावे उप्पत्ति पज्जवअंतरे जाता तं भावं भावेंता णिणादं करेंताणि, तिसुवि कालेसु वयि, आयाराई भणियाई जाई वा भन्नमाणाई, जाणेज भासेज, जे कोहातो वायं युंजंति, क्रोधात् विविमनेक प्रकारं जुंजंति सज्झसवत्थो वा जं जुंजंति, जहा कोहा न मम पुत्रः पिता वा, अन्यं माता वा इत्यर्थः, माणा अहं उत्तमजाती उच्च हीनजातीयः, अट्ठहिं वा मयठाणोवरीत ते विजुंजणा, माया गिलाणोऽहं, लोभा जहा वाणिजं करेमाणे जणो अचोरं चोरं भणति अदासी दासीं, अजाणतो भणति, सव्वमेयं सावज्रं वजए, विविच्यते येन स विवेकः, विवेकमादाय, विवेगो संजमो चरितं वा कम्मविवेगं सत्यवचनं आयविवेगं कातुं अनृतस्थ, लमिहिति, केणति भणितो- भिक्खु ! हिंडामो, भणति - सो तत्थ लभति, ण वहति एवं भणितुं, अंतराइयं उदिज्जा, ताई असणिहिताई होज्जा, अहवा भणति - सो तत्थ णो लमिहिति, एवं हिणवहति, कयाइ लभेज्ज, मिक्खायरियाते गतओ भणति - सो तत्थ भुंजिउं एहिति, अहवा अभुत्तो एहिति, छउमत्थविसओ य वहति उ सओ,
भाषाध्ययनं
॥३६० ॥