SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ श्रीआचारांग सूत्र व ॥२३॥ कंटगादि गलए लग्गो वितद्दे, भावओ नाणस्स उवदेस अणणुलोमे वट्टति, एवं दसणनाणचरित्ततवविणएवि, तिरिच्छीजतोवि-10 वितादि | तद्दो, एवं ते रागंचिता विविहं आहिता वियाहिता, तहावि ताए पन्धया एवं बुचंति इति बेमि, केरिसेणं परिणामेणं ते पन्च| इया जे गारवदोसेणं ओमण्णा जाव दिटुंता-किं ते सियालत्ताए चेव णिक्खंता उदाहु सीहित्ताएवि, ततो वुच्चति सीहत्ताएवि एगे, जेण पटिजति-किमणेण भो यणेण करिस्सामित्ति मण्णमाणे, अहवा असवण्णू ताव एरिसणिच्छयं असुंदरं पवावेति, तहावि किं सवण्णूवि ?, आम, तेसिं तं करणं अज्झत्थं भवति, जेण पुणरवि कयाइ उअमिज कहंचि, वीतरागो सम्म उद्वितं णिच्छतीति, ते जणं एवं उवतित्थंति, तं०-किमणेण भो जणेण करिस्सामि ? ते पवावेति, किमिति परिपण्हे, अणेणेति जो संपयं जीवति, ण मतो, ण य अणुप्पण्णो, भो इति आमत्रणे, जायतीति जगो-मातापितिमाति सयणवग्गो, करिस्सामीति पयोयणं, इहंपि ताव जणणमरणरोगसोगामिभूतस्स सयणो न ताणाइ अतो तस्स वेरग्गं उप्पजति, जेण अप्पणो आमंतणं काउं बेमि-किमणेण भो यणेण ?, जया वा णिक्खमंतो परेण वुच्चति-किं मातापितामादि सयणं णविक्खति ?, ततो तेसिं आमंतणं काउं भणति-किमणेण भो यणेण?, जो से इहं ण जरादिताणाए, किं परलोगे?, जतो वुचति-इमे ते सव्वाति कामभोगाहिरण्णाई धणधान्यं च सव्वंपि एतं, भुजत इति भोयणं, अहो राइभावो य णं ते किं छड्डिजइ ?, ततो बेमि-किमणेण भोयणेण, | णवि एतेण तित्ता सुबहुणावि भोत्तुं भवति, तणकटेण व अम्गी• अग्गीसामण्णं चोरसामन्न, अतो किमणेण भो यणेणं ?, एवं मण्णमाणा जाणमाणा इति अस्थो, पढिजइ य-एवं एगे विभत्ता एवमवधारणे, एगेण सब्बे, आवकहाए सीहत्ताए विहरिस्सामो, मातरं पितरं हिचा जायते वीरा इव अप्पाणं आयरंति धीरा पमाणा, अहवा ते आदितो वा नवेण विरजमाणो एवासी, ॥२३१। (
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy